________________
सप्तमाङ्गस्य विवरणे
चतुर्थमध्ययनम् ॥ ॥१४५॥ अथ चतुर्थमारभ्यते । तदपि सुगमम् ॥ नवरं चैत्यं को उक, पुस्तकान्तरे काममहावनम् । धन्या च भार्या ॥
॥१४८॥ जमगसमग ति योगपद्य नेत्यर्थः ॥ मासे इत्यादौ यावत्करणादिदं दृश्यम् । सासे १, कासे २, जरे ३, दाहे ४, कुच्छिसले ५, भगन्दरे ६, अरिमा ७, अजीरए ८, दिट्ठी , मुद्धसले १०, अकारए ११, अच्छिवेयणा १२, कमवेयणा १३, कण्ड १४, उदरे १५, कोढे १६ । अकारकः अरोचकः ॥
॥ इति चतुर्थाध्ययनविवरणं समाप्तम् ॥
पञ्चममध्ययनम् ॥
पञ्चमं कण्यम् ॥
घटमध्ययनम् ॥
षष्ठे किमपि लिख्यते ॥
॥ १६६ ॥ धम्मपत्ति त्ति श्रुतधर्मप्ररूपणादर्शनं मतं सिद्धान्त इत्यर्थः ॥ उत्थानं उपविष्टः सन् यो भवति ॥ कर्म गमनादिकम् ॥ बलं शारीरम् ॥ वीर्य जीवप्रभवम् ॥ पुरुषकारः पुरुषत्वाभिमानः, पराक्रमः स एव ॥ सम्पादितस्वप्रयोजनः इति उपदर्शनेवा
१९ चतुर्थमध्ययनमारभ्यते। २af ०धनम्। २० बजौरये । ४ a f चतुर्थे । ५af om. ६ e परुषाकारः ।