________________
टतीयमध्ययनम् ।
त्ति श्रादाणमा हणं', यदुदकतैलादिकमन्यतरट्रव्यपाकायागावत्ताप्यते । तद्भते ॥ कडाइंसि त्ति कटाहे लोहमयभाजनविशेषे॥ आम्हयाम्यत्वाथयामि ॥ त्रासामि त्ति प्रासिञ्चामि ॥"
॥ १४१ ॥ एस एणं तए विदरिसणे दिढे त्ति एतच्च त्वया निर्शनं विरूपाकारं विभीषिकादि दृष्टमवलोकित मिति ॥ भग्ग
त्ति भग्नवतः, म्यूलप्राणातिपातविरतेभीवतो भग्नत्वात्, तदिनाथ कोपेनोद्धावनात्, मापराधस्यापि व्रतविषयौहतत्वात् ।। मानियमः कोपोदयेनोत्तरगुणस्य क्रोधाभिग्रहरूपस्य भग्नत्वात् ॥
पोषधो ऽव्यापारपौषधभङ्गत्वात् ॥ एयस्म त्ति द्वितीयार्थत्वात् पछ्याः, एतमर्थमालोचय गुरुभ्यो निवेदय । यावत्करणात्पडिकमाहि निवर्तस्व, निन्दाहि अात्मसाक्षिकां कुत्मां कुरु, गरिहाहि गुम्माक्षिकां कुत्सां विधेहि, विउट्टाहि वित्रोटय तभावानुबन्धच्छेदं विधेहि, विसा हेहि अतिचारमल क्षाल नेन, अकरणयाए अभडेहि तद करणाभ्युपगमं कुरु, अहारिहं तवोकम्मं पायच्छित्तं पडिवजाहि त्ति प्रतीतम् । एतेन च निशौथादिषु ग्टहिणः प्रतिप्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तौति ये प्रतिपद्यन्ते, तन्मतमपास्तां साधूदेशेन ग्रहिप्रायश्चित्तस्य जीवितव्यवहारानुपातित्वात् ॥
॥ इति उपामकद गानां११ रतीयाध्ययनस्य विवरणं ममाप्तम्१३ ॥
taef oमाद्रहणं । २०पाकाथानांवत्ताप्यते, f पाकायानावत्ताप्यते । ३.f दहयाम्य०, ८ याद्या म्य। ४ तु, text तुमे (Hein III, 94). ५ । निकारं। भगवद् । af एतेनिच । ८ निपौथा० । र अपास्तं ।
a जीतव्यव०, ९ जीव तव्यव०, f जीजयव० । ११ । दणा। १२af "यन। १३ af onl.