________________
प्रथममध्ययनम्।
मुदये मूलमेव, देशघातिनां त्वतिचार इति मत्यं, किन्तु यदेतत्सर्वघातित्व दादशानां कषायाण, तसर्व विग्त्यपेक्षमेव शतकचर्णिकारेण व्याख्यातं, न तु मम्यवाद्य पेक्षमिति । तथा हि तदाक्यं "भगवप्पणीयं पञ्चमहञ्चयमइयं अट्ठारसमीलङ्गम हम्मकलियं चारित्तं घाएन्ति त्ति सञ्चघाणो” त्ति । किञ्च प्रागुपदर्शिताया:२ “जारिसत्रो” इत्यादि गाथायाः सामर्यादतिचारभनौ देशविरतिमम्यक्वयोः प्रतिपत्तव्याविति ॥
॥ ५७॥ अपच्छिमेत्यादि पश्चिमेवापश्चिमा, मरणं प्राणत्यागलक्षणं, तदेवान्तो मरणान्तः, तत्रभवा मारणान्तिको३, संलिख्यते कृशी क्रियते शरीरकषायाद्यनयेति संलेखना तपोविशेषलक्षणा, ततः पदत्रयम्य कर्मधारयः, तस्या जोषणा सेवना, तस्या आराधना अखण्डकालकरण मित्ययः, अपश्चिममारणान्तिकमलेखनाजोषणाराधना, तस्याः ॥ इहलोगे त्यादि इहलोको मनुव्यलेोकः, तम्मिन्नाशंमाभिलाषः, तस्याः प्रद्योग दहलाकामाप्रयोशः । “श्रेष्टी स्वां जन्मान्तरे
मात्या वा” इत्येवंरूपा प्रार्थना ॥१॥ एवं परलोकाशंसाप्रयोगो, "देवो ऽहं स्याम्” इत्यादि ।॥ २॥ जीवितासाप्रयोगो जीवितं प्राणधारणं तदाशंसायाम्तदभिलाषय प्रयोगो, “यदि बहुकालमई जोवेयम्" इति । अयं हि मलेखनावाकश्चिद्वस्त्र माल्यपुस्तकवाचनादिपजादर्शनाइहुपरिवागवलोकनाझोकमाघाश्रवणाच्चैवं मन्येत, यथा “जीवितमेव श्रेयः, प्रतिपन्नानशन त्यापियत एवंविधा मद्देगेन
१. भगवयाप्पणीयं, ce भगवतप्पणीय। २० प्राग कोपिदर्शितायाः, ( प्राग तोप• हितायाः। २८ न्तिका। ४झोषणा । ५॥ एवंरूपप्रार्थना।।