________________ सप्तमाङ्गस्य विवरणे त्वात्स्तेनाहृतमतिचार उक्रम् / अतिचारता चास्य साक्षाचौर्यप्रवृत्तेर // 1 // तक पत्रोगेश् ति तस्करप्रयोगश्चौरव्यापारणं', “हरत यूयम": 'इत्येवमभ्यनुज्ञानमित्यर्थः / अस्याप्यतिचारतानाभोगादिभिरिति // 2 // विरुद्धरज्जाइक्कमे त्ति विरुद्धनपयो राज्यं विरुद्धराज्यं, तस्या तिक्रमो ऽतिलवन विरुद्धराज्यातिक्रमः। न हि ताभ्यां नत्रातिक्रमो ऽनुज्ञातश्चौर्यबुद्धिरपि नस्य तत्र नास्तीत्यतिचारतान्यानाभोगादिना चेति // 3 // कृडतुल्लकूडमाणे ति तुला प्रतोता, मानं कुडवादि, कूटत्वं न्यूनाधिकत्वम् / ताभ्यां न्यूनाभ्यां ददता अधिकाभ्यां ग्रह तो ऽतिचरति व्रतमित्यतिचारहेतुत्वादतिचारः कूटतुलाकूटमानमुक्रम् / अतिचारत्वं चास्यानाभोगादेः, अथवा “नाई चौरः क्षत्रखननादेरकरणाद्" इत्यभिप्रायेण व्रतमापेतत्वात् // 4 // -तप्पडिरूवगववहारे नि तेनाधिकृतेन१२ प्रतिरूपकं सदृशं तत्प्रतिरूपकं, तस्य विविधमवहरणं१२ व्यवहारः प्रक्षेपस्तत्प्रतिरूपकव्यवहारः। यद्यत्र घटते ब्रीहिघृतादिषु पलजीवमादि१४ तस्य प्रक्षेप इति यावत्, तत्प्रतिरूपकेन वा वमादिना 15 व्यवहरणं तत्प्रतिरूपकव्यवहारः। अतिचारता चास्य पूर्ववत् // 5 // // 48 // सदारसन्तोसीए१६ तिवदारमन्तष्टेरित्यर्थः // इत्तरियपरिग्गहियागमणे० त्ति इत्वरकालपरिग्टहीता, कालशब्दलेोपादि .ta om. अतिचार उक्तः ce उक्तः। 2 / चौथोपटतेः / 2ace तक्करपयोग नि। 4 c e तस्करः प्र० / 5 a यथा ऽस्या०, अर्था सा०, e •अर्थ सा० / 6c अमिलननं / 0 c e अतिचारता तस्या०। 8 / कूडतुलकूडमाण, e कूडतुले कूडमाणे / 90 कुंडवादि। 10 ace कूडतुलाकूडमानम्। 11ce क्षात्र / 12e om. अधिकृतेन। 13 / विवधम्। 14 // ee * वशादि। 15ce वशा. दिना। 16 // ce * सन्तोसिय ति / 10 / इत्तिरिय /