________________ प्रथममध्ययनम्। वरपरिरहौता, भाटीपदानेन कियन्तमपि कालं दिवममामादिकं स्ववशौक तेत्यर्थः, तस्यां गमनं मैथुनामेवन मित्वरपरिग्टहीतागमनम् / अतिचारता चाम्यातिकमादिभिः // 1 // अपरिग्गहियागमणे त्ति अपरिग्टहीता नाम वेश्यान्यमकापरिग्टहीतभाटिका कुलाङ्गना वा अनाथेति / अस्याप्यतिचारतातिक्रमादिभिरेव // 2 // अणङ्गकोडर त्ति अनङ्गानि मैथुनकर्मा पेक्षया कुचकुचोस्वदनादौनि, तेषु क्रीडनमनङ्गक्रीडा। अतिचारता चास्य स्वदारेभ्यो ऽन्यत्र मैथुनपरिहारेणानुगगादालिङ्गनादि विदधतो व्रतमालिन्यादिति // 3 // परविवाहकरणे त्ति परेषामात्मन' श्रात्मीयापत्येभ्यश्च व्यतिरिकानां विवाहकरणं पर विवाहकरणम् / अयमभिप्रायः / स्वदारमन्तोषिणो हि न यतः परेषां विवाहादिकरणेन मैथननियोगो नर्थको विशिटविरतियुक्रत्वादित्येवमनाकलयतः परार्थकरणोद्यततयातिचारोऽयमिति // 4 // कामभोगा तिब्वाभिलासे ति कामौ अब्दरूपे, भोगा गन्धरमस्पर्शास्तेषु तोवाभिलाषो ऽत्यन्तं तदध्वमायित्वं कामभोगतीव्राभिलाषः / अयमभिप्रायः / स्वदारमन्तोषी हि विमिटविरतिमान, तेन च तावत्येव मैथुना सेवा' कर्तुमुचिता यावत्या वेदजनिता वाधोपशाम्यति / यस्तु वाजिकरणादिभिः कामशास्त्र - विहितप्रयोगैश्च तामधिका मुत्पाद्य मततं सुरतमुखमिच्छति, म मैयनविरतिव्रतं परमार्थतो मलिन यति। को हि नाम मकर्णकः 1 वैग्या;a चान्य म्यता, चान्यामता० ; i. e. वेम्यानि अमना अपरि. 2ace अनकौड ति। 3 // c * वौवाह | 4 अानान, अात्मान। 50 यन (scl. परविवाहकरणम्); a c यक्तः (scl. मंथननियोगः)। 6uce कामभोगतिवभिन्नामे। .ce शब्दरूपौ। 8ce तावत्यैव / 8e only मंथन कतुं om. था.बा। 10 तेदनित बाधो ऽपगाम्यति /