________________ प्रथममध्ययनम् / दुर्विवेकत्वेन, “मया म्हषावादः प्रत्याख्याता, ऽयं तु कूटलेखो, न मृषावादनम्" इति भावयत इति // 5 // वाचनान्तरे तु कनालियं गवालियं भूमालियं नामावहारे कूडसक्खे सन्धिकरणे त्ति पद्यते / श्रावग्यकादौ पुनरिमे म्यूलमृषावादभेदा उताः। ततो ऽयमर्थः सम्भाव्यते / एतर एव प्रमादमहमाकारानाभोगैरभिधीयमाना मृषावादविरतेरतिचारा', भवन्या कुश्या च भङ्गा इति / एतेषां चेदं स्वरूपम् / कन्या अपरिणोता स्त्री, तदर्थमलोकं कन्यालोकम् / तेन वा लोके ऽतिगर्हितत्वादिहोपात्तेन मर्वत्र मनुष्यजातिविषयमलोकमुपलक्षितम् / एवं गवालीकमपि चतुष्पदजात्यलो कोपलक्षणम्। भूम्यलोकमपादानां मचेतनाचेत नवस्तुनामलोकस्योपलक्षणम् / न्यासा द्रव्यस्य निक्षेपः परैः समर्पितं द्रव्यमित्यर्थस्तम्यापहारो ऽपलपनं न्यामापहारः / तथा कूटममद्भूतममत्यार्थमंवादनेन माक्ष्यं माक्षिकर्म, कूटमाझ्यं, कम्मिनित्याह सन्धिकरणे दयोर्विवदमानयोः सन्धानकरणे विवादच्छेद इत्यर्थः / दह च न्यामापहारादिदयस्य श्राद्ययान्तर्भावे ऽपि प्रधान विवनयापहवमाक्षिदान क्रिययोर्भेदेनोपादानं द्रष्टव्यमिति // // 4 // तेणारे त्ति स्तेनाहृतं चौरानौतं, तत्समर्थ मितिलाभात्काणक्रयेण ग्रहतेो ऽतिचरति हतीयव्रतमित्यतिचारहेतु 1c adds वा after it.-2a C कूटलखे / 3 a एते, ce एतद् / 43. _ विरतिर / 5 नत्त for तेन वा। (c.लोकोपादानं, e . लोकमपादानं / . यादि। अपहव०। ace ते नाहतं। 1. नसमितिलाभात्, e तत्यामर्थ्य मितिलाभात् / /