________________ सप्तमाङ्गस्य विवरणे - तद्दे शभङ्गादतिचार इष्टः, सर्वत्र योज्यः क्रम एष, शैमन् // इति // 7 | // 46 // सहसा अभक्खाणे ति सक्ष्सा अनालाच्याभ्याख्यानमसंदोषाध्यारोपणं सहमाभ्याख्यानं, यथा “चौरस्त्वम्" इत्यादि / एतस्य चातिचारवं. घसाकारेणेव, न तीव्रसंक्लेशेन भणनादिति // 1 // रहमा अब्भक्खाणे ति रह एकान्तस्तेन हेतुनाभ्याख्यानं रहो ऽभ्याख्यानम् / एतदुक्तं भवति रहसि मन्त्रयमाणानाम् / वक्ति "एते हौदं चेदं च राजापकारादि मन्त्रयन्ते” इति / एतस्य चातिचारत्वमनाभोगभणनात् / एकान्तमात्रोपधितया च पूर्वस्माविशेषः / अथवासम्भाव्यमानार्थभणनादतिचारो न तु भङ्गो ऽयमिति // 2 // सदारमन्तभए ति स्वदारसम्बन्धिना मन्त्रस्य विश्रम्भजल्यस्य भेदः प्रकाशनं स्वदारमन्त्रभेदः / एतस्य चातिचारवं सत्यभणने ऽपि कलत्रोताप्रकाशनीयप्रकाशनेन लज्जादिभिर्मरणाद्यनर्थपरम्परामम्भवात्परमार्थताई ऽमत्यत्वात्तस्येति // 3 // मासाव व्याजेन वा, यथा “अस्माभिस्तदिदमिदं वासत्यमभिधाय परो विजितः" / इत्येवंवार्ताकथनेन परेषामसत्यवचनव्युत्पादनमतिचारः साक्षात्कारेणासत्ये ऽप्रवर्त्तनादिति // 4 // कूडलेहकरणे त्ति असद्भतार्थस्य लेखस्य विधानमित्यर्थः / एतम्य चातिचारत्वं प्रमादादिना 10 सहस्सा / 2ce मन्त्र यते / 30 पर्व स्मादिति विशेषः। 4 acc भेद। 5 कलन तौप्र०। 6 / सम्भवत्। 0 सत्ये अप्रवर्तनादिति, ce सत्ये प्रवर्तना दिति /