________________ प्रथममध्ययनम् / मिथ्यात्वमोहनीयोदयविशेषादत्मनो ऽशुभाः परिणाम विशेषा ये सम्यक्त्वमतिचरन्ति ते चानेकप्रकारा गणिनामुपद्वंहादयः / ततस्तेषां मध्ये पेयाल त्ति साराः प्रधानाः म्यूलत्वेन शक्यव्यपदेशवाद्ये ते // तथा तत्र घका संशयकरणम्। कासा अन्यान्यदर्शनग्रहः। विचिकित्सा फलं प्रति शङ्का, विदजगुप्मा वा साधूनां जात्यादिहीलनेति / परपाषण्डा: परदर्शनिनस्तेषां प्रशंसा गुणोत्कीर्तनम् / परपाषण्डसंस्तवस्तत्परिचयः // // 45 // तथा बन्धे ति बन्धो दिपदादीनां रज्वादिना शरीगवयवच्छेदः // अदभार त्ति अतिभारारोपणं तथाविधशक्तिविकलानां महाभारारोपणम् // भत्तपाणवोच्छए त्ति अशनपानौयाप्रदानम् // दहायं विभागः पूज्यैरुतः / / बन्धवहं छविछेदं अदभार भत्तपाणवोच्छेयम् / कोहा दू दूसियमणो गोमणुयाईण णो कुन्ना // तथा। न मारयामीति कृतव्रतस्य विनैव मृत्यु क दहातिचारः / निगद्यते', यः कुपितः करोति व्रते ऽनपेक्षस्तदसौ व्रती स्यात् // कायेन भग्नं न ततो व्रतं स्यात्कोपाद्दयाहौनतया तु भमम्। 1 // यैः म० अतिचरति, c ये स० अतिचरन्ति, येः म विभवत्पतिचरन्ति / 2a •च्छेदे ति, ee * च्छेद लि। 3 a * वोच्छेदे ति / 4 c reads निगद्यते यकपितो वधान् ( वधानः ?) करोत्यमौ स्थानियमानपेक्षः॥ मृत्योरभावानियमोऽस्ति तस्य कोपादयाहौनतया तु भग्नम् / तदेशस्याभोदनपालनाञ्च (नदेशभङ्गादन) पच्या चतिचारमुदाहरन्ति / 0 9 बतौ।