________________
सत्तमस्म अङ्गम
जाव कणीयसं पुत्तं साओ गिहाओ नीणेण्ड, २त्ता तव अग्गा घाएइ, एस न केइ पुरिसे तव उवसगं करेइ, एस णं तुमे विदरिसणे दिढे। तं णं तुम इयाणि भग्गव्वर भग्गनियमे भग्गपोसहे विहरसि। तं णं तुम, पुत्ता, एयस्स ठाणस्म आलोरहि जावा पडिवज्जाहि” ॥ १४१॥
तए णं से चलणीपिया समणावासए अम्मगार भद्दार सत्यवाहीए१९ “तह” त्ति एयमद्रं विणएणं पडिसुणेइ, २त्ता तस्स ठाणस्म२ आलाएइ जावा पडिवज्जइ१३ ॥ १४२॥ ___ तर णं से चुलणीपिया समणावासए पढम उवासगपडिमं उवसम्पज्जित्ताणं विहरई। पढमं
* Supply the rest from $S 132 and 131. + See footnote t on p. ४०.
१F सयाओ। २ A D E F G णं, Bण | ३ F adds २त्ता contra sensum. ४ A तेणं, B तेसं, D तस्मं, E तर गां, T तिम, G तणं । ५A D इदाणिं । ६ A भगावते, D भग्गव ते, E भग्गवया, F भग्गवर। ७ A विहरतिसि, D विहरति । E F D ट्ठाणस । EG परिवज्जेहि। १० अम्मग्गाए (Skr. अम्बकायाः), DE अम्माए, G अंमयाए। ११ A om.; Fadds वयणं । १२ DE Fट्ठाणस्म । १३ D E वज्जेइ, A °वज्जसि। १४ A विहरंति ।