________________
उवासगदसाणं तइयं अभयणं ।
तचं पि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अन्झथिए ५२, "अहो णं इमे पुरिसे अणारिए जावा समायरइ', जेणं ममं जेटुं पुत्तं सारा' गिहारा तहेव जाव कणीयसं जाव आयञ्चा, तुब्भे वि य णं इच्छद साओ गिहारा नीणेत्ता' मम अग्गा घाएत्तए, तं से यं२ खल ममं एयं पुरिसं गिरिहत्तर ३११” त्ति कट्ट उट्ठाइए, से वि य? आगासे' उप्पइए, मए वि य खम्भे आसाइए, महया महया सदेणं कोलाहले कर” ॥ १४० ॥
तर णं सा भद्दा सत्यवाही चुलणीपियं समयवासयं एवं वयासी। “नो खलु केइ पुरिसे तव
* Supply the rest from $ 66, on p. po † Supply the rest from $ 138, on p. 99 I Supply the rest from $$ 134 and 132.
२DE om. दो० पित. पि ममं। २ D४, E om., F in full पत्थिर चिंतिर मगोगर संकप्ये समुप्पज्जित्था । ३ । यणायरिए । ४ D E समायरए। ५F मम। ६ B D E F जेट्टयुत्तं । ७F सयायो। CAB DEG ग्राइंच | ED E add जाव । १० F नीत्तिा । ११ F ममं। १२ F सियं । १३ D गेराहेत्तए । १४ DE add से, F adds णं । १५E G व्यगासे । १६ । उपेतिते, E उपपतिते । १७ D E ममए (IFem. III, 109). १८ DE यासादिते । १६ D E om. २० F चुलगि प्पियं ।