________________
८०
*
तर णं अहं तं उज्जलं जाव अहियासेमि । एवं तदेव उच्चारेयव्वं सव्वं जाव कणीयसं जाव' आयञ्च । अहं तं उज्जलं जाव अहियासेमि । तर ां से पुरिसे ममं अभीयं जाव पासइ, रत्ता ममं चउत्थं पि एवं वयासी', ""हं भो चुलणीपिया समणोवासया, अपत्थियपत्थिया, जाव? न भज्जसि, तो' ते अज्ज' जा इमा माया गुरु जाव॥ ववरोविज्जसि" " । तर णं अहं तेणं पुरिसेणं" एवं वुत्ते समाणे अभीर आव विहरामि । तर णं से पुरिसे" दाचं पि तच्चं पि ममं एवं वयासी, ""हं भा चुलणीपिया समणोवासया' अज्ज जाव ॥ ? ववरोविज्जसि”” । तर णं तेणं पुरिसेणं दाचं पि
सत्तमस्म वङ्गस्स
३
* See the rest in the commentary to $ 111.
† Supply the rest from §§ 134 and 132.
↑ Supply the rest from 8 96, on p. ५३.
§ Supply the rest from $ 95, on pp. ५०-५२.
|| Supply the rest from $ 135.
- । ।
om.
१ A B आसिंचइ, DEG आइंचइ | २ A B D E F G देवे । Bइमं । ४AD वदासि, E वयासि । ५ÀBDE ६ A B ॰पत्थया | ७ E तो F बज्जो CA गुरु | १० A B om., D E F देवेणं । ११ABD E F G देवे । १२ A मम । १३ ABFG से, DE prefix यहं । १४ A F देवे, BDEG देवेणं ।
A मम,