________________
उवासगदसाणं तइयं व्यणं ।
८३
उवासगपडिमं अहासुत्तं जहा श्राणन्दो' जाव*
एक्कारस वि ॥ १४३ ॥
तर णं से चुलणौपिया समणोवासर तेणं उरालेणं जहा कामदेवो" जाव जावा सोहम्मे कप्पे सोहम्मवडिंसगस्म महाविमाणस्स उत्तर पुरत्थि मेणं' अरुणप्पभे विमाणे देवत्ताए उववन्ने । चत्तारि पलिश्रवमाई ठिई पणत्ता | महाविदेहे वासे सिन्झिहिइ" ५९ ≠ ॥ १४४ ॥
✔
॥ निक्वेवेा ॥
सत्तमस्म अङ्गस्मर उवासगदसाणं तइयं अन्झयणं समत्तं ॥
* Supply the rest from §§ 70 and 71.
+ Supply the rest from $$ 72 and 69.
See the rest in Ov. § 116, Bhag pp 303, 304.
हा ; H reads २ ग्रहामुत्तं । So G ; but A BD E F H
•
०
५
• पुरु
१ G om. पढमं उवा H च्याणंदे । ३ F तयेणं । ४ A •पुरित्यमेणं, DE H • पुरच्छि मेणं, F ० पुरित्थि मेणं, G च्छ्मेणं । E adds नामं । ६ 3 F prefixes तेणं देवेां । ट्ठिई, E, F डिइ | AB om. १. BE सिज्महिंति । ११ A Bom., F in full बुज्झिहिंति मुच्चेहिंति परिनिव्वारहिंति सव्वदुक्खाणं व्यंतं करेहिंति | १२ ABD E F G H om. सत्त•
9 A
काङ्ग० ।
१३ G तीज ।
२ G
देवे ।