________________
उवासगदसाणं तइयं अभयणं । ७५ पुत्तं तहेव भणइ, तहेव करे ॥ एवं तचं पि कणीयसं जाव* अहियासेइ ॥ १३४॥
तर णं से देवे चुलोपियं समणोवासयं अभौयं जावा पासइ, २त्ता चउत्यं पि' चुलणौपियं समोवासयं एवं वयासौ। "हं भा चुलणौपिया समणोवासया, अपत्थियपत्थिया ४°, जइ णं तुम जाव न भञ्जसि, तो अहं अज्ज जा इमा तव माया भद्दा सत्यवाही देवयगुरुजणणौ९ दुक्करदुक्करकारिया', तं ते२ साओ गिहारा नौणेमि, रत्ता तव अग्गा घारमि, २त्ता तो मंससेाल्लए१५ करेमि, २त्ता आ
* Supply the rest from $S 132, 133. + Supply the rest from $ 96, on p. ५३.
Supply the rest from $ 95, on pp. ५०-५२.
१ F G करइ। २ A B D E F G H read एवं कणीयसं पि; see footnote to translation. ३ A B D तं for तर णं | ४ F prefixes तं; B पिता। ५ E reads जाव । ६ F पियं
सयं। ७A H has the numeral letter =5. CG तो ते। ६ B जाव for जा इमा। १० D E G om. ११ B देवता गुरुजी, A D E H दवतं गुहं जगणी, F देवयं गुरुजणणी, G देवगुरुजणणि । १२ A दुकारिकारिया, B दुक्कारकारिया, D E ०कारियं, G करयं । १३ A तो om. तं, E से, G ततो। १४ F सयायो। १५ F सोलेर, G सोलउ।