________________
सत्तमस्त अङ्गास
दाणभरियंसि' कडाहयंसिर अहहेमि, रत्ता तव गायं मंसेण य सोणिरण य आयञ्चामि जहा णं तुम अदृदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि” ॥ १३५॥ - तर णं से चुलणीपिया समणोवासर तेणं देवेणं एवं वुत्ते समाणे अभौए जाव* विहरइ ॥ १३६ ॥
तर णं से देवे चुलोपियं समणोवासयं अभीयं जाव* विहरमाणं पासइ, २त्ता चुलणी पियं समणोवासयं दाचं पि तच्चं९ पि एवं वयासो। "हं भो चुलणौ पिया समणोवासया तहेव जावा ववरोविज्जसि” ॥ १३७॥
तए णं तस्स चुलणौपियस्स समणोवासयस तेणं देवेणं दोच्च२ पि तच्चं पि एवं वुत्तस्स समाणस्म इमे
* Supply the rest from $ 96, on p. ५३. + Supply the rest from $ 135.
१ B ग्रादाणं भ०, F अदाणभ०,G घणाण | २ A B कडाहियसि । ३ B अहेमि, F चदहिमि । 8 DEG गातं । ५A B DEG H ग्राइंचामि । ६ Dom. ७ E G विवरो । ८F पियं सयं ।
DE H om., B जाव। १० A B पिता। ११ DEG H om. तच्चं पि। १२ F दुछ। १३ BE om. तच्चं यि ।