________________
७४
सत्तमरस अगस
रत्ता आदाणभरियंसि' कडाहयंसि' अहहे इ, रत्ता चुलणोपियस्स समणोवासयस्म गायं' मंसेण य सोणिएण य आयच्चई' ॥ १३२॥
तए णं से चुलणीपिया समणोवास तं उज्जलं जाव* अहियासेइ ॥ १३३॥
तए णं से देवे चुलणीपियं समणोवासयं अभीयं जावा पासइ, २त्ता दोच्चं पि' चुलणीपियं समणोवासयं एवं वयासी । "हं भो चुलणीपिया समणोवासया, अपत्थियपत्थिया९ जाव न भञ्जसिर, तो ते१३ अहं अज्ज मज्झिम' पुत्तं साशो५ गिहारो नीणेमि', २त्ता तव अग्गो घारमि” जहा जेटुं०
+-
* See the rest in the commentary to $ 111 + Supply the rest from $96, on p. ५३. I Supply the rest from $ 95, on pp. ५०-५२
++
१F अादाण । २ A B कडाहियंसि, D E कडाहंसि । ३ B DEG यद्देहेइ, F अदहे। ४G गातं। ५So FG, but A अाईवइ, B D E चाइंचइ । ६ F पियं सयं। PG पियस्म
सयस्स। CA D E om. So B, but A D E F G add तचं पि । १० A वदासी । ११ D अपस्थियपत्यया, F अपत्यययत्यिया । १२ E भंजेसि । १३ A D तो, E तो for तो ते। १४ B मझिमपुत्तं, G मझियपुत्तं। १५ F सयायो। १६ F नीणि मि । १७ F जेट्टपुत्तं ।