________________
उवासगदसाणं तइयं व्यज्भयणं ।
७३
देवेणं एवं वुत्ते समाणे अभीर जाव* विहरइ'
॥ १३० ॥
तए णं से देवे चुंलणीपियं" समणोवासयं अभीयाँ जाव* पासइ, २त्ता दोच्चं पि तच्चं पि चुलणीपियं समणोवासयं * एवं वयासी । "हं भो चुलणीपिया समणोवासया"," तं चैव भणइ, सो जाव विहरइ ॥ १३१ ॥
तर' णं से देवे चुलणीपियं समणोवासयं अभीयं जाव" पासित्ता आसुरत्ते" ४५ चुलणीपियस्म समगोवासयस्म जेट्टं पुत्तं गिहार नीणेइ, २त्ता अग्गओ घाण्इ, २त्ता तो मंससोल्ल" करेइ,
* Supply the rest from $ 96, on }. ५३. + Supply the rest from $$ 95 and 96.
+ Supply the rest from $ 95, on p. ५०.
१ BLEom. २ विहति । ३ ABDE तं for वर णं, G om. the whole paragraph. 8 B • पिता । ५ ABD EGom. ६ F अमोहं । ७F दुच्चं । - AB • पिता । BF से । १० व्यासुरुते । ११A has५ ; Freads the four terms in full यमुरत्ते मिसिमिसे चंडे कोविए ; if five terms are read, रुट्टे or तिब्वे must be added, as in $ 95, p. ५० । १२ BD E जेट्टपुत्तं, F जेट्टपुत्ते । १३ F prefixes सयाको । १४ So A ; but B •सोलेय्, DE • सोल्लिते (सोल्लिए), F •मुलाइ, G • सोला ।