________________
सत्तमन्स अगस्स
तए णं से देवे एगं नीलप्पल' जाव* असिं गहाय चुलणीपियं समणोवासयं एवं वयासी। "हं भो चुलणीपिया समणोवासया जहा कामदेवो' जावी न भजसि, तो ते अहं अज्ज जेटुं पुत्तं सानो गिहाश्रो नीणेमि, २त्ता तव अग्गो घाएमि, २त्ता तो मंससेाल्ले करेमि, २त्ता आदाणभरियंसि कडाइयंसि अहहेमि, २त्ता तव गायं२ मंसेण य सोणिएण य आयञ्चामि, जहा णं तुमं अदृदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि१५” ॥ १२६ ॥
तए६ णं से चुलणीपिया समणोवासए तेणं
* Supply the rest from $95, on p. ५०. + Supply the rest from $ 95, on pp. ५०-५२.
१ A F निल ! २ F adds अपत्यियपत्थिया हीणच उदसजाया हिरिसिरिपरिवज्जिया। ३ A B D E F देवे। 8 D तो, E तो, for तो ते । ५ G om. ६ F सयाो । ७G हनेमि । CG
सोल्ला । E F ग्रायाण | १० F अदेहेमि । ११ A D E G om. १२ A BD E G गातं । १३ So D F G, but E ग्राइंछामि corrected 'to 715atfH; the latter is supported by the comm.; A B have आसिंचामि । १४ B DEG om. १५ D E ववरीवेज्जसि, G विवरवज्जसि । १६ A B तं से, D E तो for तर णं से hich is the reading of F.