SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ (२.१३.५३०-५४४) अचिरवतीनदीउपमाकथावण्णना ३७७ समन्ततो गन्त्वा । कच्छन्ति कच्छबन्धदुस्सकण्णं । “कच्छं बन्धन्ती"तिआदीसु (चूळव० अट्ठ० २८०; वि० सङ्ग० अट्ठ० ३४.४२) विय हि कच्छसद्दी निब्बसनविसेसपरियायो । अपिच कच्छन्ति उपकच्छकट्ठानं । “सम्बाधो नाम उभो उपकच्छका मुत्तकरण"न्तिआदीसु (पाचि० ८००) विय हि कायेकदेसवाचको कच्छसद्दो। चक्खुमाति यट्ठिगाहकं वदति । "पुरिमो"तिआदि यथावुत्तक्कमेन वेदितब्बो । नामकओवाति अत्थाभावतो नाममत्तमेव, तं पन भासितं तेहि सारसञितम्पि नाममत्तताय असारभावतो निहीनमेवाति अत्थमत्तं दस्सेति “लामकंयेवा''ति इमिना । ५३०. योति ब्रह्मलोको । यतोति भुम्मत्थे निस्सक्कवचनं । सामञ्जजोतनाय विसेसे अवतिठ्ठनतो विसेसपरामसनं दस्सेतुं “यस्मिं काले"ति वुत्तं । "उग्गमनकाले"तिआदिना पकरणाधिगतमाह । आयाचन्तीति उग्गमनं पत्थेन्ति । कस्मा ? लोकस्स बहुकारभावतो | तथा थोमनादीसु । सोम्मोति सीतलो। अयं किर ब्राह्मणानं लद्धि “पुब्बेब्राह्मणानमायाचनाय चन्दिमसूरिया'गन्त्वा लोके ओभासं करोन्ती''ति । ५३२. इध पन किं वत्तब्बन्ति इमस्मिं पन अप्पच्चक्खभूतस्स ब्रह्मनो सहब्यताय मग्गदेसने तेविज्जानं ब्राह्मणानं किं वत्तब्बं अत्थि, ये पच्चक्खभूतानम्पि चन्दिमसूरियानं सहब्यताय मग्गं देसेतुं न सक्कोन्तीति अधिप्पायो। “यत्था"ति इमिना “इधा"ति वुत्तमेवत्थं पच्चामसति । अचिरवतीनदीउपमाकथावण्णना ५४२. समभरिताति सम्पुण्णा। ततो एव काकपेय्या। पाराति पारिमतीर, आलपनमेतन्ति दस्सेतुं “अम्भो"ति वुत्तं । अपारन्ति ओरिमतीरं । एहीति आगच्छाहि । वताति एकंसेन । अथ गमिस्ससि, एवं सति एहीति योजना। "अत्थिमे"तिआदि अव्हानकारणं । ५४४. पञ्चसील...पे०... वेदितब्बा यमनियमादिब्राह्मणधम्मानं तदन्तोगधभावतो । तब्बिपरीताति पञ्चसीलादिविपरीता पञ्चवेरादयो । इन्दन्ति इन्दनामकं देवपुत्तं, सक्कं वा । “अचिरवतिया तीरे निसिन्नो"ति इमिना यस्सा तीरे निसिन्नो, तदेव उपमं कत्वा आहरति 377 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy