________________
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
(२.२.१५१-१५१)
मक्खलिपदनिब्बचनेपि। एकूनदाससतं पूरयमानोति एकेनूनदाससतं अत्तना सद्धिं अनूनदाससतं कत्वा पूरयमानो । एवं जायमानो चेस मङ्गलदासो जातो। जातरूपेनेवाति मातुकुच्छितो विजातवेसेनेव, यथा वा सत्ता अनिवत्था अपारुता जायन्ति, तथा जातरूपेनेव । उपसङ्कमन्तीति उपगता भजन्ता होन्ति । तदेव पब्बज्जं अग्गहेसीति तदेव नग्गरूपं “अयमेव पब्बज्जा नाम सिया''ति पब्बज्जं कत्वा अग्गहेसि । पबजिंसूति तं पब्बजितमनुपब्बजिंसु ।
"पब्बजितसमूहसङ्घातो"ति एतेन पब्बजितसमूहतामत्तेन सङ्घो, न निय्यानिकदिट्ठिविसुद्धसीलसामञवसेन संहतत्ताति दस्सेति । अस्स अत्थीति अस्स सत्थुपटिञातस्स परिवारभावेन अस्थि । “सङ्घी गणी"ति चेदं परियायवचनं, सङ्केतमत्ततो नानन्ति आह "स्वेवा"तिआदि। स्वेवाति च पब्बजितसमूहसङ्घातो एव । केचि पन "पब्बजितसमूहवसेन सङ्गी, गहट्ठसमूहवसेन गणी"ति वदन्ति, तं तेसं मतिमत्तं गणे एव लोके सङ्घ-सद्दस्स निरुळहत्ता। अचेलकवतचरियादि अत्तना परिकप्पितमत्तं आचारो। पञातो पाकटो सङ्घीआदिभावेन। अप्पिच्छो सन्तुट्ठोति अत्थतो एकं । तत्थ लब्भमानाप्पिच्छतं दस्सेतुं “अप्पिच्छताय वत्थम्पि न निवासेती"ति वुत्तं । न हि तस्मिं सासनिके विय सन्तगुणनिग्गूहणलक्खणा अप्पिच्छता लब्भति । यसोति कित्तिसद्दो । तरन्ति एतेन संसारोघन्ति एवं सम्मतताय लद्धि तित्थं नाम “साधू"ति सम्मतो, न च साधूहि सम्मतोति अस्थमाह "अय"न्तिआदिना । न हि तस्स साधूहि सम्मतता लब्भति । सुन्दरो सप्पुरिसोति द्विधा अत्थो । अस्सुतवतोति अस्सुतारियधम्मस्स, कत्तुत्थे चेतं सामिवचनं । "इमानि मे वतसमादानानि एत्तकं कालं सुचिण्णानीति बहू रत्तियो जानाति । ता पनस्स रत्तियो चिरकालभूताति कत्वा "चिरं पब्बजितस्सा"तिआदि वुत्तं, अन्तत्थअञपदत्थसमासो चेस यथा “मासजातो''ति । अथ तस्स पदद्वयस्स को विसेसोति चे? चिरपब्बजितग्गहणेनस्स बुद्धिसीलता, रत्तस्रगहणेन तत्थ सम्पजानता दस्सिता, अयमेतस्स विसेसोति । किं पन अत्थं सन्धाय सो अमच्चो आहाति वुत्तं “अचिरपब्बजितस्सा"तिआदि । ओकप्पनीयाति सद्दहनीया। अद्धानन्ति दीघकालं। कित्तको पन सोति आह "द्वे तयो राजपरिवट्टे"ति, द्विन्नं, तिण्णं वा राजूनं रज्जानुसासनपटिपाटियोति अत्थो। “अद्धगतो''ति वत्वापि पुन कतं वयग्गहणं
ओसानवयापेक्खं पदद्वयस्स अत्थविसेससम्भवतोति दस्सेति "पच्छिमवय"न्ति इमिना । उभयन्ति “अद्धगतो. वयोअनप्पत्तो''ति पदद्वयं ।
14 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org