________________
(२.११.४८२ - ४८३-४)
इद्धिपाटिहारियवण्णना
ठपेतू 'ति । उत्तरिमनुस्सानन्ति पकतिमनुस्सेहि उत्तरितरानं उत्तमपुरिसानं बुद्धादीनं झायीनं, अरियानञ्च । धम्मतोति अधिगमधम्मतो, झानाभिज्ञामग्गफलधम्मतोति अत्थो, निद्धारणे चेतं निस्सक्कवचनं। ततो हि इद्धिपाटिहारियं निद्धारेति । एवं उत्तरिसद्दं मनुस्ससद्देन एकपदं कत्वा इदानि पाटिहारियसन सम्बज्झितब्बं विसुमेव पदं करोन्तो “ दसकुसलसङ्घाततो वा" तिआदिमाह । मनुस्सधम्मतोति पकतिमनुस्सधम्मतो | पज्जलितपदीपोति पज्जलन्तपदीपो । तेलस्नेहन्ति तेलसेचनं । राजगहसेट्ठिवत्थुस्मिन्ति राजगहसेट्ठिनो चन्दनपत्तदानवत्थुम्हि (चूळव० २५२)। सिक्खापदं पञ्ञापेसीति “न भिक्खवे गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेतब्बं । यो दस्सेय्य, आपत्ति दुक्कटस्सा" ति ( चूळव० २५२) विकुब्बनिद्धिपटिक्खेपकं इदं सिक्खापदं पञ्ञपेसि ।
४८२. गुणसम्पत्तितो अचावनं सन्धाय एतं वुत्तन्ति दस्सेति “न गुणविनासनेना" ति इमिना। तेनाह “सीलभेद ' ' न्तिआदि । विसहन्तो नाम नत्थीति निवारितट्ठाने उस्सहन्तो नाम नत्थि । एवम्पि इमिना कारणन्तरेनायं उस्सहन्तोति दस्सेतुं “अयं पना" तिआदि वृत्तं । यस्मा विस्सासिको, तस्मा विस्सासं वड्ढेत्वाति योजना । वड्डेत्वाति च ब्रूहेत्वा, विभूतं पाकटं कत्वाति अत्थो ।
Jain Education International
३६१
इद्धिपाटिहारियवण्णना
४८३-४. आदीनवन्ति दोसं । कथं तेन कता, कत्थ वा उप्पन्नाति आह " तत्थ किरा "तिआदि । एकेनाति गन्धारेन नाम इसिनाव । एवहि पुब्बेनापरं संसन्दतीति । गन्धारी नामेसा विज्जा चूळगन्धारी, महागन्धारीति दुविधा होति । तत्थ चूळगन्धारी नाम तिवस्तो औरं मतसत्तानं उपपन्नट्ठानजानना विज्जा । वङ्गीसवत्थु (सं० नि० अट्ठ० १.१.२२०; अ० नि० अट्ठ० १.१.२१२) चेत्थ साधकं । महागन्धारी नाम तस्स चेव जानना, तदुत्तरि च इद्धिविधञाणकम्मस्स साधिका विज्जा । येभुय्येन हेसा इद्विविधञाणकिच्चं साधेति । तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसे, काले च मन्तं परिजप्पेत्वा बहुधापि अत्तानं दस्सेति, हत्थिआदीनिपि दस्सेति, अदस्सनीयोपि होति, अग्गिथम्भम्पि करोति, जलथम्भम्पि करोति, आकासेपि अत्तानं दस्सेति, सब्बं इन्दजालसदिसं दट्ठब्बं । अट्टोति दुक्खतो बाधितो । तेनाह “पीळितो "ति ।
361
For Private & Personal Use Only
www.jainelibrary.org