SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.८.३९४-३९४) एहिभद्दन्तिको, रुळ्हिसद्देन चेत्थ तद्धितसिद्धि यथा “एहिपस्सिको"ति, (म० नि० १.७४) तप्पटिक्खेपेन नएहिभद्दन्तिको, तदेवत्थं दस्सेति "भिक्खागहणत्थ"न्तिआदिना । न एतीति न आगच्छति । एवं नतिट्ठभद्दन्तिकोति एत्थापि । समणेन नाम सयंवचनकरेनेव भवितबं, न परवचनकरेनाति अधिप्पायेन तदुभयम्पि...पे०... न करोति। पुरेतरन्ति तं ठानं अत्तना उपगमनतो पठमतरं, तं किर सो “भिक्खुना नाम यादिच्छकी एव भिक्खा गहेतब्बा''ति अधिप्पायेन न गण्हाति । उद्दिस्सकतं पन “मम निमित्तभावेन बहू खुद्दका पाणा सङ्घाटमापादिता''ति अधिप्पायेन नाधिवासेति । निमन्तनम्पि “एवं तेसं वचनं कतं भविस्सती''ति अधिप्पायेन न सादियति । कुम्भीति पक्कभिक्खापक्खित्तकुम्भो । उक्खलीति भिक्खापचनकुम्भो। पच्छीति भिक्खापक्खित्तपिटकं । ततोपीति कुम्भीकळोपितोपि । कुम्भीआदीसुपि सो सत्तसञीति आह "कुम्भीकळोपियो"तिआदि । “अयं म"न्तिआदीसुपि एसेव नयो । अन्तरन्ति उभिन्नमन्तराळं । कबळन्तरायोति आलोपस्स अन्तरायो । एत्थापि सो सत्तसञ्जी। पुरिसन्तरगतायाति पुरिससमीपगताय । रतिअन्तरायोति कामरतिया अन्तरायो । गामसभागादिवसेन सङ्गम्म कित्तेन्ति एतिस्साति संकित्ति। तथा संहटतण्डुलादिसञ्चयो तेन कतभत्तमिधाधिप्पेतन्ति वुत्तं "संकित्तेत्वा कतभत्तेसू"ति । मज्झिमनिकाये महासीहनादसुत्तन्तटीकायं पन आचरियेनेव एवं वुत्तं “संकित्तयन्ति एतायाति संकित्ति, गामवासीहि समुदायवसेन किरियमानकिरिया, एत्थ पन भत्तसंकित्ति अधिप्पेताति आह 'संकित्तेत्वा कतभत्तेसूति"। इदं पन तस्स उक्कठ्ठपटिपदाति दस्सेति "उक्कट्ठो"तिआदिना। यथा चेत्थ, एवं "नएहिभद्दन्तिको"तिआदीसुपि उक्कट्ठपटिपदादस्सनं वेदितब्। सासद्दो सुनखपरियायो । तस्साति सुनखस्स | तत्थाति तस्मिं ठाने । समूहसमूहचारिनीति सङ्घसङ्घचारिनी। मनुस्साति वेय्यावच्चकरमनुस्सा । सोवीरकन्ति कञ्जिकं । "लोणसोवीरक"न्ति केचि, तदयुत्तमेव, “सब्बसस्ससम्भारेहि कतन्ति वुत्तत्ता । लोणसोवीरकहि सब्बमच्छमंसपुप्फफलादिसम्भारकतं । सुरापानमेवाति मज्जलक्खणप्पत्ताय सुराय पानमेव । मेरयम्पेत्थ सङ्गहितं लक्खणहारेन, एकसेसनयेन वा । सब्बेसुपीति सावज्जानवज्जेसुपि कञ्जिकसुरादीसु। एकागारमेव भिक्खाचरियाय उपगच्छतीति एकागारिको। निवत्ततीति पच्चागच्छति, सति भिक्खालाभे तदुत्तरि न गच्छतीति वुत्तं होति । एकालोपेनेव वत्ततीति एकालोपिको। दीयति एतायाति दत्ति, द्वत्तिआलोपमत्तग्गाहि खुद्दकं भिक्खादानभाजनं । तेनाह "खुद्दकपाती'ति । अग्गभिक्खन्ति 312 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy