________________
२७८
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा । ते तस्स धम्मं देसेन्ति, सब्बदुक्खपनूदनं । यं सो धम्मं इधञ्ञय, परिनिब्बाति अनासवो 'ति । । -
राजगहसेट्ठादीनं विहारदानेन अनुमोदनागाथायो पेय्यालवसेन दस्सिता । तत्थ सीतं उण्हन्ति उतुविसभागवसेन वृत्तं । सिसिरे चापि वुट्ठियोति एत्थ सिसिरोति सम्फुसितवा वुच्चति । वुट्ठियोति उजुकमेघवुट्ठियो एव । एतानि सब्बानि " पटिहन्तीति इमिनाव पदेन योजेब्बानि ।
पटिहञ्जतीति विहारेन पटिहञ्ञति । लेणत्थन्ति निलीयनत्थं । सुखत्थन्ति सीतादिपरिस्सयाभावेन सुखविहारत्थं । " झायितुञ्च विपस्सितु "न्ति इदम्पि पदद्वयं " सुखत्थञ्चा" ति इमिनाव पदेन योजेतब्बं । इदहि वृत्तं होति - सुखत्थञ्च विहारदानं, कतमसुखत्थं ? झायितुं, विपस्सितुञ्च यं सुखं तदत्थं । अथ वा परपदेनपि योजेतब्बं - झायितुञ्च विपस्सितुञ्च विहारदानं, "इध झायिस्सति विपस्सिस्सती 'ति ददतो विहारदानं सङ्घस्स अग्गं बुद्धेन वण्णितं । वुत्तहेतं " सो च सब्बददो होति, यो ददाति उपस्सयन्ति (सं० नि० १.१.४२) ।
(२.५.३५० - ३५० )
यस्मा च अग्गं वण्णितं, तस्मा हि पण्डितो पोसोति गाथा । वासयेत्थ बहुस्सुतेति एत्थ विहारे परियत्तिबहुस्सुते च पटिवेधबहुस्सुते च वासेय्य । तेसं अन्नञ्चाति यं सं अनुच्छविकं अन्नञ्च पानञ्च वत्थानि च मञ्चपीठादिसेनासनानि च तं सब्बं तेसु उजुभूतेसु अकुटिलचित्तेसु । ददेय्याति निदहेय्य । तञ्च खो विप्पसन्नेन चेतसा, न चित्तप्पसादं विराधेत्वा । एवं विप्पसन्नचित्तस्स हि ते तस्स धम्मं देसेन्ति... पे०... परिनिब्बाति अनासवोति अयमेत्थ अट्टकथानयो ।
अयं पन आचरियधम्मपालत्थेरेन (दी० नि० टी० १.३५०) चेव आचरियसारिपुत्तत्थेरेन ( सारत्थ० टी० ३.२९५) च संवण्णितो टीकानयो- सीतन्ति अज्झत्तं धातुक्खोभवसेन वा बहिद्धा उतुविपरिणामवसेन वा उप्पज्जनकसीतं । उण्हन्ति अग्गिसन्तापं, तस्स वनडाहादीसु सम्भवो दट्टब्बो । पटिहन्तीति पटिबाधति यथा तदुभयवसेन कायचित्तानं बाधनं न होति, एवं करोति । सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु पदहितुं सक्कोति, वाळमिगानी
योनिसो
न
Jain Education International
278
For Private & Personal Use Only
www.jainelibrary.org