________________
निच्चदान अनुकुलयञ्ञवण्णना
दिवा च रत्तो च, सदा पुञ्ञ पवड्ढती 'ति (सं० नि० १.१.४७) तथा हि द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सापि छायूदकसम्पन्नं आरामं पविसित्वा नहायत्वा पतिस्सये मुहुत्तं निपज्जित्वा उट्ठाय निसिन्नस्स काये बलं आहरित्वा पक्खित्तं विय होति । बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पतिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निपन्नस्स विसभागसन्तति वूपसम्मति सभागसन्तति पतिद्वाति, वण्णधातु आहरित्वा पक्खित्ता विय होति । बहि विचरन्तस्स च पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सया चेव चोरभयञ्च उप्पज्जति, पतिस्सयं पविसित्वा द्वारं पिधाय निपन्नस्स सब्बे ते परिस्सया न होन्ति, सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसि करोन्तस्स उपसमसुखञ्च उप्पज्जति बहिद्धा विक्खेपाभावतो । बहि विचरन्तस्स च काये सेदा मुच्चन्ति अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्चपीठादीनि न पञ्ञायन्ति, मुहुत्तं निपन्नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्चपीठादीनि पञ्ञायन्ति । एतस्मिञ्च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्चयेहि सक्कच्चं उपट्टहन्ति । तेन वुत्तं " आवासं देन्तेन...पे०... होती”ति "सदा पुञ्ञपवढनूपायञ्च एतन्ति च तस्मा एते यथावत्ता सब्बेपि आनिसंसा वेदितब्बा ।
(२.५.३५०-३५० )
खन्धकपरियायेनाति सेनासनक्खन्धके (चूळव० २९४) आगतविनयपाळिनयेन । तत्थ हि आगता -
"सीतं उन्हं पटिहन्ति ततो वाळमिगानि च । सरीसपे च मकसे, सिसिरे चापि वुट्टियो ||
ततो वातातपो घोरो, सञ्जातो पटिहञति । लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं । ।
विहारदानं सङ्घस्स, अग्गं बुद्धेन वणितं । तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो |
विहारे कारये रम्मे, वासयेत्थ बहुस्सुते ।
तेसं अन्नञ्च पानञ्च वत्थसेनासनानि च । ।
Jain Education International
?
२७७
For Private & Personal Use Only
www.jainelibrary.org