SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २६८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.५.३४०-३४०) तंतंकिच्चेसु रञा अमा सह भवन्तीति अमच्चा। “अमावासी"तिआदीसु विय हि समकिरियाय अमाति अब्ययपदं, च-पच्चयेन तद्धितसिद्धीति नेरुत्तिका | रज्जकिच्चवोसासनकाले पन ते रञा पिया, सहपवत्तनका च भवन्तीति दस्सेति "पियसहायका"ति इमिना । रो परिसति भवा "पारिसज्जा। के पन तेति वुत्तं "सेसा आणत्तिकारका"ति, यथावृत्तानुयुत्तखत्तियादीहि अवसेसा रञो आणाकराति अत्थो । सतिपि देय्यधम्मे आनुभावसम्पत्तिया, परिवारसम्पत्तिया च अभावे तादिसं दातुं न सक्का । वुद्धकाले च तादिसानम्पि राजूनं तदुभयं हायतेव, देय्यधम्मे पन असति पगेवाति दस्सेतुं "देय्यधम्मस्मिव्ही"तिआदिमाह । देय्यधम्मस्मिं असति च महल्लककाले च दातुं न सक्काति योजना। एतेनाति यथावुत्तकारणद्वयेन | अनुमतियाति अनुजाननेन । पक्खाति सपक्खा यञस्स अङ्गभूता। यजं परिकरोन्तीति परिक्खारा, सम्भारा, ते च तस्स यञस्स अङ्गभूतत्ता परिवारा विय होन्तीति आह "परिवारा भवन्ती"ति । "रथो"तिआदिना इधानधिप्पेतमत्थं निसेधेति । "रथो सेतपरिक्खारो, झानक्खो चक्कवीरियो । उपेक्खा धुरसमाधि, अनिच्छा परिवारण''न्ति ।। (सं० नि० ३.५.४) हि संयुत्तमहावग्गपाळि। तत्थ रथोति ब्रह्मयानसञितो अट्ठङ्गिकमग्गरथो । सेतपरिक्खारोति चतुपारिसुद्धिसीलालङ्कारो । “सीलपरिक्खारो''तिपि पाठो। झानक्खोति विपस्सनासम्पयुत्तानं पञ्चन्नं झानङ्गानं वसेन झानमयअक्खो । चक्कवीरियोति वीरियचक्को । उपेक्खा धुरसमाधीति उपेक्खा द्विन्नं धुरानं समता । अनिच्छा परिवारणन्ति अलोभो सीहधम्मादीनि विय परिवारणं । अट्ठपरिक्खारवण्णना ३४०. उभतो सुजातादीहि वुच्चमानेहि । यससाति पञ्चविधेन आनुभावेन । तेनाह "आणाठपनसमत्थताया"ति। "सद्धो"ति एतस्स “दातादानस्स फलं पच्चनुभोति पत्तियायती"ति अत्थं दस्सेतुं “दानस्सा"तिआदि वुत्तं । दाने सूरोति दानसूरो, देय्यधम्मे ईसकम्पि सङ्गं अकत्वा मुत्तचागो, तब्भावो पन कम्मस्सकताञाणस्स तिक्खविसदभावेन वेदितब्बो। तस्स हि तिक्खविसदभावं विभावेतुं “सद्दो"ति वत्वा “दानसूरो"ति वुत्तन्ति दट्ठब्बं । तेनाह "न सद्धामत्तकेना"तिआदि । यस्स हि कम्मस्सकता पच्चक्खमिव उपट्टाति, 268 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy