SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २६६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.५.३३८-३३८) पाणचागं दस्सेतुं "मारणेना"ति वुत्तं, हिंसनं दस्सेतुं “कोट्टनेना'ति । वधसद्दो हि हिंसनत्थोपि होति “वधति न रोदति, आपत्ति दुक्कटस्सा"तिआदीसु (पाचि० ८८०) विय, कप्परादीहि पोथनेनाति अत्थो । अदु नाम दारुक्खन्धेन कतो बन्धनोपकरणविसेसो, तेन बन्धनं तथा । आदिसद्देन रज्जुबन्धनसङ्खलिकबन्धनघरबन्धनादीनि सङ्गण्हाति । हा-धातुया जानिपदनिप्फत्तिं दस्सेति “हानिया"ति इमिना, सा च धनहायनमेवाति वुत्तं “सतं गण्हथा"तिआदि। पञ्चसिखमत्तं ठपेत्वा मुण्डापनं पञ्चसिखमुण्डकरणं। तं "काकपक्खकरण"न्तिपि वोहरन्ति । सीसे छकणोदकावसेचनं गोमयसिञ्चनं। कुदण्डको नाम चतुहत्थतो ऊनो रस्सदण्डको, यो “गद्दुलो''तिपि वुच्चति, तेन बन्धनं कुदण्डकबन्धनं। आदिसद्देन खुरमुण्डं करित्वा भस्मपुटवधनादीनं सङ्गहो। सम्मासदो आयत्थोति आह "हेतुना"तिआदि, परियायवचनमेतं । ऊहनिस्सामीति उद्धरिस्सामि, अपनेस्सामीति अत्थो। पुब्बे तत्थ कतपरिचयताय उस्साहं करोन्ति। "अनुप्पदेतू"ति एतस्स अनु अनु पदेतूति अत्थं सन्धाय "दिने अप्पहोन्ते"तिआदि वुत्तं । कसिउपकरणभण्डं फालपाजनयुगनङ्गलादि, इमिना पाळियं बीजभत्तमेव निदस्सनवसेन वुत्तन्ति दस्सेति | सक्खिकरणपण्णारोपननिबन्धनं वड्डिया सह वा विना वा पुन गहेतुकामस्स दाने होति, इध पन तदुभयम्पि नत्थि पुन अग्गहेतुकामत्ताति वुत्तं "सक्खिं अकत्वा"तिआदि। तेनाह “मूलच्छेज्जवसेना"ति । सखिन्ति तदा पच्चक्खकजनं । पण्णे अनारोपेत्वाति तालादिपण्णे यथाचिण्णं लिखनवसेन अनारोपेत्वा । अञत्थ पण्णाकारेपि पाभतसद्दो, इध पन भण्डमूलेयेवाति आह "भण्डमूलस्सा"तिआदि । भण्डमूलन्हि पकारतो उदयभण्डानि आभरति संहरति एतेनाति पाभतं। उदयधनतो पगेव आभतं पाभतन्ति सद्दविदू, पण्णाकारो पन तं तदत्थं पत्थेन्तेहि आभरीयतेति पाभतं । पत्थनत्थजोतको हि अयं प-सद्दो । "यथाहा"तिआदिना पाभतसद्दस्स मूलभण्डत्थतं चूळसेट्ठिजातकपाठेन (जा० १.१.४) साधेति । तत्रायमट्ठकथा (जा० अट्ठ० १.१.४) "अप्पकेनपीति थोकेनपि परित्तकेनपि । मेधावीति पञवा। पाभतेनाति भण्डमूलेन | विचक्खणोति वोहारकुसलो । समुट्ठापेति अत्तानन्ति महन्तं धनञ्च यसञ्च उप्पादेत्वा तत्थ अत्तानं सण्ठापेति पतिट्ठापेति । यथा किं ? अणुं अग्गिंव सन्धमं, यथा पण्डितपुरिसो परित्तं अग्गिं अनुक्कमेन गोमयचुण्णादीनि पक्खिपित्वा मुखवातेन धमन्तो समुट्ठापेति वड्डेति महन्तं अग्गिक्खन्धं करोति, एवमेव पण्डितो थोकम्पि पाभतं लभित्वा नानाउपायेहि पयोजत्वा धनञ्च यसञ्च वड्डेति, वड्वेत्वा 266 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy