SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ सेतं पुप्फं पुप्फति, मकळम्पिस्स सेतवण्णं दाठाकारं विपरीतरूपसण्ठानं । (२.३.२७२ - २७४) अट्ठमसत्ताहे अजपालनिग्रोधमूले निसिन्नस्स सब्बबुद्धस्स आचिण्णसमाचिण्णं अप्पोस्सुक्कतं सन्धाय " अहञ्चेवा' "तिआदि वृत्तं । अवत्तमानेति अप्पटिपज्जमाने, अननुवत्तमाने वा । तस्माति तदा तथापटिञ्ञातत्ता । तासेत्वा पञ्हं विस्सज्जापेस्सामीति आगतो यथा तं मूलपण्णासके आगतस्स सच्चकपरिब्बाजकस्स समागमे (म० नि० १.३५७) । Jain Education International होति । “भगवा चेव पस्सति अम्बट्ठो चा "ति एत्थ इतरेसमदस्सने दुविधम्पि कारणं दस्सेन्तो "यदि ही " तिआदिमाह । हि सद्दो कारणत्थे निपातो । यस्मा अगरु, यस्मा च वदेय्युं, तस्माति सम्बन्धो । अञ्ञेसम्पि साधारणतो अगरु अभारियं । आवाहेत्वाति मन्तबलेन अव्हानं कत्वा । तस्साति अम्बट्ठस्स । अन्तोकुच्छि अन्तअन्तगुणादिको । वादसङ्घट्टे वाचासङ्घट्टने । मञ्ञमानोति मञ्ञनतो । सम्बन्धदस्सनतं । विरूपरूपन्ति २७२. ताणं गवेसमानोति " अयमेव समणो गोतमो इतो भयतो मम तायको "ति भगवन्तंयेव “ताण”न्ति परियेसन्तो, उपगच्छन्तोति वुत्तं होति । सेसपदद्वयेपि एसेव नयो । तायतीति यथूपट्टितभयतो पालेति । तेनाह "रक्खती”ति, कत्तुसाधनमेतं । निलीयतीति यथूपट्ठितेनेव भयेन उपद्दुतो निलीनो होति, अधिकरणसाधनमेतं । सरसो हिंसने, तञ्च विद्धंसनमेव अधिप्पेतन्ति वृत्तं " भयं हिंसति विद्धंसेती "ति, कत्तुसाधनमेतं । 226 अम्बट्ठवंसकथावण्णना २७४. गङ्गाय दक्खिणतोति गङ्गाय नाम नदिया दक्खिणदिसाभागे । ब्राह्मणतापसाति ब्रह्मकुलिनो तापसा । सरं वा सत्तिआदयो वा परस्स उपरि खिपितुकामस्स मन्तानुभावेन हत्थं न परिवत्तति हत्थे पन अपरिवत्तन्ते कुतो आवुधं परिवत्तिस्सतीति तथा अपरिवत्तनं सन्धाय “आवुधं न परिवत्तती" ति वृत्तं । भद्रं भोति सम्पटिच्छनं, साधूति अत्थो । धनुन खित्तसरेन अगमनीयं ससम्भारकथानयेन “ धनु अगमनीय "न्ति वुत्तं यथा " धनुना विज्झति, चक्खुना परसती 'ति । अम्बट्टं नाम विज्जन्ति सत्तानं सरीरे अब्भङ्गं ठपेतीति अम्बट्ठा निरुत्तिनयेन, एवंलद्धनामं मन्तविज्जन्ति अत्थो । यतो अम्बट्टा विज्जा एतस्मिं अत्थीति For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy