SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ (२.३.२५८-२५८) अम्बट्ठमाणवकथावण्णना २०७ रूपन्ति सरीरं । तेन वुत्तं "वीरियमयसरीरा विया"ति । वीरियमेव वीरियमयं यथा "दानमय"न्ति, (दी० नि० ३.३०५; इतिवु० ६०; नेत्ति० ३४) तस्मा वीरियसङ्घातसरीरा वियाति अत्थो। वीरियं पन न एकन्तरूपन्ति विय-सद्दग्गहणं कतं । अपिच धीरङ्गेन निब्बत्तं धीरङ्गन्ति अत्थं दस्सेतुं “वीरियमयसरीरा विया"ति वुत्तं, एवम्पि वीरियतो रूपं न एकन्तं निब्बत्तन्ति विय-सद्देन दस्सेति । अथ वा रूपं सरीरभूतं धीरङ्गं वीरियमेतेसन्ति योजेतब्, तथापि वीरियं नाम किञ्चि सविग्गहं न होतीति दीपेति "वीरियमयसरीरा विया"ति इमिना, इधापि मयसद्दो सकत्थेयेव दट्ठब्बो, तस्मा सविग्गहवीरियसदिसाति अत्थो । इदं वुत्तं होति- सविग्गहं चे वीरियं नाम सिया, ते चस्स पुत्ता तंसदिसायेव भवेय्युन्ति अयमेव चत्यो आचरियेन (दी० नि० टी० १.२५८) अनुमतो । महापदानट्ठकथायं पन एवं वुत्तं "धीरङ्गं रूपमेतेसन्ति धीरङ्गरूपा, वीरियजातिका वीरियसभावा वीरियमया अकिलासुनो अहेसुं, दिवसम्पि युज्झन्ता न किलमन्तीति वुत्तं होती''ति, (दी० नि० अट्ठ० २.३४) तदेतं रूपसद्दस्स सभावत्थतं सन्धाय वुत्तन्ति दट्ठब्बं । इध चेव अञत्थ कत्थचि "धितङ्गरूपा"ति पाठो दिस्सति । वीरियत्थोपि हि धितिसद्दो होति "सच्चं धम्मो धिति चागो, दिटुं सो अतिवत्तती"तिआदीसु (जा० १.१.५७) धितिसद्दो विय | कत्थचि पन “वीरङ्ग"न्ति पाठोव दिट्ठो । यथा रुच्चति, तथा गहेतब् । ननु च रञो चक्कवत्तिस्स पटिसेना नाम नत्थि, य'मस्स पुत्ता पमद्देय्युं, अथ कस्मा “परसेनप्पमद्दना'ति वुत्तन्ति चोदनं सोधेन्तो "सचे"तिआदिमाह, परसेना होतु वा, मा वा, “सचे पन भवेय्या'ति परिकप्पनामत्तेन तेसं एवमानुभावतं दस्सेतुं तथा वुत्तन्ति अधिप्पायो, “परसेनप्पमद्दना'"ति वुत्तेपि परसेनं पमद्दितुं समत्थाति अत्थो गहेतब्बो पकरणतोपि अत्थन्तरस्स विञ्जायमानत्ता, यथा “सिक्खमानेन भिक्खवे भिक्खुना अज्ञातब् परिपुच्छितब् परिपञ्हितब्ब''न्ति (पाचि० ४३४) एतस्स पदभाजनीये (पाचि० ४३६) “सिक्खितुकामेना"ति अत्थग्गहणन्ति इममत्थं दस्सेतुं “तं परिमदितुं समत्था"ति वुत्तं । न हि ते परसेनं पमद्दन्ता तिठ्ठन्ति, अथ खो पमद्दनसमत्था एव होन्ति । एवमझत्रपि यथारहं । परसेनं पमद्दनाय समत्येन्तीति परसेनप्पमद्दनाति अत्थं दस्सेतीतिपि वदन्ति । पुब्बे कतूपचितस्स एतरहि विपच्चमानकस्स पुजाधम्मस्स चिरतरं विपच्चितुं पच्चयभूतं चक्कवत्तिवत्तसमुदागतं पयोगसम्पत्तिसङ्घातं धम्मं दस्सेतुं “धम्मेना''ति पदस्स 207 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy