SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५४-२५४) अत्तनो पत्तासनेति भिक्खूनं आसनपरियन्ते । तेसं गामिकानं दानपटिसंयुत्तं मङ्गलं वत्वा। कस्मा पन सदेवकस्स लोकस्स मग्गदेसकोपि समानो भगवा एवमाहाति चोदनं सोधेतुं "भगवा किरा''तिआदि वुत्तं । मग्गदेसकोति निब्बानमग्गस्स, सुगतिमग्गस्स वा देसको । तायाति अरञ्जसाय । सङ्घकम्मवसेन सिज्झमानापि उपसम्पदा सत्थु आणावसेन सिज्झनतो "बुद्धदायज्जं ते दस्सामी"ति वुत्तन्ति वदन्ति । अपरे पन “अपरिपुण्णवीसतिवस्सस्सेव तस्स उपसम्पदं अनुजानन्तो सत्था 'बुद्धदायजं ते दस्सामी'ति अवोचा"ति वदन्ति । धम्मसेनापतिना उपज्झायेन उपसम्पादेवा, ततोयेवेस धम्मसेनापतिनो सद्धिविहारिकोति अट्ठकथासु वुत्तो। धम्मपदट्ठकथायं पन धम्मसेनापतिआदिथेरानं चत्तालीसभिक्खुसहस्सपरिवारानं अत्तनो अत्तनो परिवारेहि सद्धिं पच्चेकं गमनं, भगवतो च एककस्सेव गमनं खुद्दकभाणकानं मतेन वुत्तं, इध, पन मज्झिमागमट्ठकथायञ्च (म० नि० अट्ठ० २.६५) अञथा गमनं दीघभाणकमज्झिमभाणकानं मतेनाति दट्ठब्बं । अयन्ति महाकस्सपादीनमत्थाय चारिका। यं पन अनुग्गण्हन्तस्स भगवतो गमनं, अयं अतुरितचारिका नामाति सम्बन्धो।। इमं पन चारिकन्ति अतुरितचारिकं । महामण्डलन्ति मज्झिमदेसपरियापन्नेनेव बाहिरिमेन पमाणेन परिच्छिन्नत्ता महन्ततरं मण्डलं। मज्झिममण्डलन्ति इतरेसं उभिन्न वेमज्झे पवत्तं मण्डलं । अन्तोमण्डलन्ति इतरेहि खुद्दकं मण्डलं, इतरेसं वा अन्तोगधत्त अन्तिमं मण्डलं, अब्भन्तरिमं मण्डलन्ति वुत्तं होति । किं पनिमेसं पमाणन्ति आह "कत्था"तिआदि । तत्थ नवयोजनसतिकता मज्झिमदेसपरियापन्नवसेनेव गहेतब्बा ततो पर अतुरितचारिकाय अगमनतो। तदुत्तरि हि तुरितचारिकाय एव तथागतो गच्छति, न अतुरितचारिकाय। पवारेत्वाव चारिकाचरणं बुद्धाचिण्णन्ति वुत्तं "महापवारणार पवारेत्वा"तिआदि । पाटिपददिवसेति पठमकत्तिकपुण्णमिया अनन्तरे पाटिपदवसे । समन्ताति गतगतट्ठानस्स चतूसु पस्सेसु समन्ततो। महाजनकायस्स सन्निपतनतो पुरिमं पुरिमं आगत निमन्तेतुं लभन्ति । तथा सन्निपतनमेव दस्सेतुं "इतरेसू"तिआदि वुत्तं । समथविपस्सन तरुणा होन्तीति एत्थ समथस्स तरुणभावो उपचारसमाधिवसेन, विपस्सनाय पन सङ्घारपरिच्छेदत्राणं, कावितरणञाणं, सम्मसनाणं, मग्गामग्गाणन्ति चतुन्नं आणान वसेन वेदितब्बो | तरुणविपस्सनाति हि तेसं चतुन्नं आणानमधिवचनं । पवारणासङ्गहं दत्वाति अनुमतिदानवसेन दत्वा । कत्तिकपुण्णमायन्ति पच्छिमकत्तिकपुण्णमियं । "मिगसिरस 176 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy