SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (२.२.२५०-२५०) अजातसत्तुउपासकत्तपटिवेदनाकथावण्णना यस्मा पन अरियफलानं “ताय सद्धाय अवूपसन्ताया'तिआदि वचनतो मग्गेन समुच्छिन्नानं किलेसानं पटिप्पस्सद्धिप्पहानकिच्चताय निय्यानानुगुणता, निय्यानपरियोसानता च, परियत्तिया पन निय्यानधम्मसमधिगमहेतुताय निय्यानानुगुणताति इमिना परियायेन वुत्तनयेन धम्मभावो. लब्भति, तस्मा तदुभयम्पि सङ्गण्हन्तो “न केवलञ्चा"तिआदिमाह । स्वायमत्थो च पाठारुळहो एवाति दस्सेति "वुत्त हेत"न्तिआदिना । तत्थ छत्तमाणवकविमानेति छत्तो किर नाम सेतब्यायं ब्राह्मणमाणवको, सो उक्कट्ठायं पोक्खरसातिब्राह्मणस्स सन्तिके सिप्पं उग्गहेत्वा “गरुदक्खिणं दस्सामी"ति उक्कट्ठाभिमुखो गच्छति, अथस्स भगवा अन्तरामग्गे चोरन्तरायं, तावतिसभवने निब्बत्तमानञ्च दिस्वा गाथाबन्धवसेन सरणगमनविधि देसेसि, तस्स तावतिसभवनुपगस्स तिसयोजनिकं विमानं छत्तमाणवकविमानं । देवलोकेपि हि तस्स मनुस्सकाले समझा यथा “मण्डूको देवपुत्तो, (वि० व० ८५८ आदयो) कुवेरो देवराजा'"ति, इध पन छत्तमाणवकविमानं वत्थु कारणं एतस्साति कत्वा उत्तरपदलोपेन “न तथा तपति नभे सूरियो, चन्दो च न भासति न फुस्सो, यथा''तिआदिका (वि० व० ८८९) देसना "छत्तमाणवकविमान"न्ति वुच्चति, तत्रायं गाथा परियापन्ना, तस्मा छत्तमाणवकविमानवत्थुदेसनायन्ति अत्थो वेदितब्बो । कामरागो भवरागोति एवमादिभेदो अनादिकालविभावितो सब्बोपि रागो विरज्जति पहीयति एतेनाति रागविरागो, मग्गो। एजासङ्घाताय तण्हाय, अन्तोनिज्झानलक्खणस्स च सोकस्स तदुप्पत्तियं सब्बसो परिक्खीणत्ता नत्थि एजा, सोको च एतस्मिन्ति अने, असोकञ्च, फलं। तदट्ठकथायं (वि० व० अट्ठ० ८८७) पन "तण्हावसिट्ठानं सोकनिमित्तानं किलेसानं पटिप्पस्सम्भनतो असोक''न्ति वुत्तं । धम्ममसङ्घतन्ति सम्पज्ज सम्भूय पच्चयेहि अप्पटिसङ्खतत्ता असङ्खतं अत्तनो सभावधारणतो परमत्थधम्मभूतं निब्बानं । तदट्ठकथायं पन “धम्मन्ति सभावधम्मं । सभावतो गहेतब्बधम्मो हेस, यदिदं मग्गफलनिब्बानानि, न परियत्तिधम्मो विय पञत्तिधम्मवसेना''ति (वि० व० अट्ठ० ८८७) वुत्तं, एवं सति धम्मसद्दो तीसुपि ठानेसु योजेतब्बो। अप्पटिकूलसद्देन च तत्थ निब्बानमेव गहितं “नथि एत्थ किञ्चिपि पटिकूल''न्ति कत्वा, अप्पटिकूलन्ति च अविरोधदीपनतो किञ्चि अविरुद्धं, इटुं पणीतन्ति वा अत्थो । पगुणरूपेन पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं। यथाह “विहिंससञ्जी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मेति (म० नि० १.२८३; २.३३९; महाव० ९)। धम्मक्खन्धा कथिताति योजना । एवं इध चतूहिपि पदेहि परियत्तिधम्मोयेव गहितो, 149 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy