________________
(२.२.२५०-२५०)
अजातसत्तुउपासकत्तपटिवेदनाकथावण्णना
१४७
गमि-सदो नी-सदादयो विय द्विकम्मिको, तस्मा यथा “अजं गामं नेती"ति वुच्चति, एवं "भगवन्तं सरणं गच्छामी"ति वत्तुं न सक्का, “सरणन्ति गच्छामी''ति पन वत्तब्, तस्मा एत्थ इतिसद्दो लुत्तनिद्दिट्ठोति वेदितब्बं, एवञ्च कत्वा “यो बुद्धं सरणं गच्छति, सो बुद्धं वा गच्छेय्य सरणं वा"ति (खु० पा० अट्ठ० १.गमतीयदीपना) खुद्दकनिकायट्ठकथाय उद्घटा चोदना अनवकासा। न हि गमि-सदं दुहादिन्यादिगणिकं करोन्ति अक्खरचिन्तकाति | होतु ताव गमि-सद्दस्स एककम्मभावो, तथापि “गच्छतेव पुबं दिसं, गच्छति पच्छिमं दिस''न्तिआदीसु (सं० नि० १.१.१५९; २.३.८७) विय "भगवन्तं, सरण"न्ति पदद्वयस्स समानाधिकरणता युत्ताति ? न, तस्स पदद्वयस्स समानाधिकरणभावानुपपत्तितो। तस्स हि समानाधिकरणभावे अधिप्पेते पटिहतचित्तोपि भगवन्तं उपसङ्कमन्तो बुद्धं सरणं गतो नाम सिया । यहि तं “बुद्धो"ति विसेसितं सरणं, तमेवेस गतोति, न चेत्थ अनुपपत्तिकेन अत्थेन अत्थो, तस्मा “भगवन्त'"न्ति गमनीयत्थस्स दीपनं, “सरण"न्ति पन गमनाकारस्साति वुत्तनयेन इतिलोपवसेनेव अत्थो गहेतब्बोति । धम्मञ्च सङ्घञ्चाति एत्थापि एसेव नयो । होन्ति चेत्थ --
"गमिस्स एककम्मत्ता, इतिलोपं विजानिया । पटिघातप्पसङ्गत्ता, न च तुल्यत्थता सिया ।।
तस्मा गमनीयत्थस्स, पुब्बपदंव जोतकं । गमनाकारस्स परं, इत्युत्तं सरणत्तये''ति ।।
"इति इमिना अधिप्पायेन भगवन्तं गच्छामी''ति पन वदन्तो अनेनेव अधिप्पायेन भजनं, जाननं वा सरणगमनं नामाति नियमेति । तत्थ "गच्छामी"तिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अथवचनं, "गच्छामी"ति एतस्स वा अन साधारणतादस्सनवसेन पाटियेक्कमेव अत्थवचनं "भजामी"तिआदिपदत्तयं । भजनहि सरणाधिप्पायेन उपसङ्कमनं, सेवनं सन्तिकावचरभावो, पयिरुपासनं वत्तपटिवत्तकरणेन उपट्ठानन्ति एवं सब्बथापि अननसाधारणतंयेव दस्सेति । एवं “गच्छामी"ति पदस्स गतिअत्थं दस्सेत्वा बुद्धिअत्थम्पि दस्सेतुं "एवं वा"तिआदिमाह, तत्थ एवन्ति “भगवा मे सरण"न्तिआदिना अधिप्पायेन । कस्मा पन “गच्छामी'"ति पदस्स “बुज्झामी"ति अयमत्थो लब्भतीति चोदनं सोधेति "येसही"तिआदिना, अनेन च निरुत्तिनयमन्तरेन सभावतोव गमुधातुस्स बुद्धिअत्थोति दीपेति । धातूनन्ति मूलसद्दसङ्घातानं इ, या, कमु, गमुइच्चादीनं ।
147
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org