________________
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
(२.२.२१५-२१५)
यो भिक्खु याव सक्कोति, ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति “कायो अचेतनो, मञ्चो अचेतनो, कायो न जानाति 'अहं मञ्चे सयितो'ति, मञ्चोपि न जानाति ‘मयि कायो सयितो'ति । अचेतनो कायो अचेतने मञ्चे सयितो''ति । एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव चित्तं भवङ्गं ओतारेति, पबुज्झन्तो कम्मट्ठानं गहेत्वाव पबुज्झति, अयं सुत्ते सम्पजानकारी नाम होति ।
“कायादिकिरियानिप्फत्तनेन तम्मयत्ता, आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नाम, तस्मिं सति जागरितं नाम होती''ति परिग्गण्हन्तो भिक्खु जागरिते सम्पजानकारी नाम । अपिच रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होति ।
विमुत्तायतनसीसेन धम्मं देसेन्तोपि, बात्तिंस तिरच्छानकथा पहाय दसकथावत्थुनिस्सितं सप्पायकथं कथेन्तोपि भासिते सम्पजानकारी नाम |
अट्ठतिसाय आरम्मणेसु चित्तरुचियं मनसिकारं पवत्तेन्तोपि दुतियज्झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम | दुतियहि झानं वचीसङ्खारविरहतो विसेसतो तुण्हीभावो नामाति । अयम्पि नयो पुरिमनयतो विसेसनयत्ता इधापि आहरित्वा वत्तब्बो । तथा हेस अभिधम्मट्ठकथादीसु (विभं० अट्ठ० ५२३) “अयं पनेत्थ अपरोपि नयो"ति आरभित्वा यथावुत्तनयो विभावितोति । “एवं खो महाराजा"तिआदि यथानिद्दिठ्ठस्स अत्थस्स निगमनं, तस्मा तत्थ निद्देसानुरूपं अत्थं दस्सेन्तो "एव"न्तिआदिमाह । सतिसम्पयुत्तस्स सम्पजञस्साति हि निद्देसानुरूपं अत्थवचनं । तत्थ विनिच्छयो वुत्तोयेव । एवन्ति इमिना वुत्तप्पकारेन अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु पच्चेकं चतुब्बिधेन पकारेनाति अत्थो ।
सन्तोसकथावण्णना
२१५. अत्थदस्सनेन पदस्सपि विञ्जायमानत्ता पदमनपेक्खित्वा सन्तोसस्स अत्तनि अत्थिताय भिक्खु सन्तुट्ठोति पवुच्चतीति अत्थमत्तं दस्सेतुं "इतरीतरपच्चयसन्तोसेन समन्नागतो"ति वुत्तं । सन्तुस्सति न लुद्धो भवतीति हि पदनिब्बचनं । अपिच पदनिब्बचनवसेन अत्थे वुत्ते यस्स सन्तोसस्स अत्तनि अस्थिभावतो सन्तुट्ठो नाम, सो अपाकटोति तं पाकटकरणथं "इतरीतरपच्चयसन्तोसेन समन्नागतो"ति अत्थमत्तमाह,
96
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org