SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ (२.२.२१४-२१४) सतिसम्पजञकथावण्णना अपरिपूरणेन सब्बवत्तानि भिन्दित्वा । पञ्चविधचेतोखीलविनिबन्धचित्तोति पञ्चविधेन चेतोखीलेन, विनिबन्धेन च सम्पयुत्तचित्तो । वुत्तहि मज्झिमागमे चेतोखीलसुत्ते "कतमस्स पञ्च चेतोखीला अप्पहीना होन्ति ? इध भिक्खवे भिक्खु सत्थरि कङति, धम्मे कङ्घति, सङ्घे कङति, सिक्खाय कङति, सब्रह्मचारीसु कुपितो होती"ति, (म० नि० १.१८५) "कतमस्स पञ्च चेतसो विनिबन्धा असमुच्छिन्ना होन्ति ? इध भिक्खवे भिक्खु कामे अवीतरागो होति, काये अवीतरागो होति, रूपे अवीतरागो होति, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्जतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती''ति (म० नि० १.१८६)। च वित्थारो । आचरियेन (दी० नि० टी० १.२१५) पन पञ्चविधचेतोविनिबन्धचित्तभावोयेव पदेकदेसमुल्लिङ्गेत्वा दस्सितो । चित्तस्स कचवरखाणुकभावो हि चेतोखीलो, चित्तं बन्धित्वा मुट्ठियं विय कत्वा गण्हनभावो चेतसो विनिबन्धो। पठमो चेत्थ विचिकिच्छादोसवसेन, दुतियो लोभवसेनाति अयमेतेसं विसेसो। चरित्वाति विचरित्वा । कम्मट्ठानविरहवसेन तुच्छो। भावनासहितमेव भिक्खाय गतं, पच्चागतञ्च यस्साति गतपच्चागतिकं, तदेव वत्तं, तस्स वसेन । अत्तकामाति अत्तनो हितसुखमिच्छन्ता, धम्मच्छन्दवन्तोति अत्थो । धम्मो हि हितं, सुखञ्च तन्निमित्तकन्ति । अथ वा विझूनं अत्ततो निब्बिसेसत्ता, अत्तभावपरियापन्नत्ता च धम्मो अत्ता नाम, तं कामेन्ति इच्छन्तीति अत्तकामा। अधुना पन अत्थकामाति हितवाचकेन अत्थसद्देन पाठो दिस्सति, धम्मसञ्जुत्तं हितमिच्छन्ता, हितभूतं वा धम्ममिच्छन्ताति तस्सत्थो । इणट्टाति इणेन पीळिता। तथा सेसपदद्वयेपि । एत्थाति सासने । उसभं नाम वीसति यट्ठियो, गावुतं नाम असीति उसभा । ताय सञआयाति तादिसाय पासाणसञ्जाय, कम्मट्ठानमनसिकारेन “एत्तकं ठानमागता"ति जानन्ता गच्छन्तीति अधिप्पायो। नन्ति किलेसं । कम्मट्ठानविप्पयुत्तचित्तेन पादुद्धारणमकत्थुकामतो तिद्वति, पच्छागतो पन ठितिमनतिक्कमितुकामतो। सोति उप्पन्नकिलेसो भिक्खु । अयन्ति 75 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy