________________
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१
पञ्चवस्ससहस्सपरिमाणं चिरकालं ठितत्थञ्चाति समुच्चयत्थमेव दस्सेति । परियत्तिधम्मस्स हि ठितिया पटिपत्तिधम्मपटिवेधधम्मानम्पिठति होति तस्सेव तेसं मूलभावतो। परियत्तिधम्मो पन सुनिक्खित्तेन पदब्यञ्जनेन, तदत्थेन च चिरं सम्मा पतिट्टाति, संवण्णनाय च पदब्यञ्जनं अविपरीतं सुनिक्खित्तं, तदत्थोपि अविपरीतो सुनिक्खित्तो होति, तस्मा संवण्णनाय अविपरीतस्स पदब्यञ्जनस्स, तदत्थस्स च सुनिक्खित्तस्स उपायभावमुपादाय वुत्तं “चिरहितत्थञ्च धम्मस्सा"ति । वुत्तज्हेतं भगवता -
_ "द्वेमे भिक्खवे धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति । कतमे द्वे ? सुनिक्खित्तञ्च पदब्यञ्जनं, अत्थो च सुनीतो, इमे खो...पे०... संवत्तन्ती"तिआदि (अ० नि० १.२.२१) ।
एवं पयोजनम्पि दस्सेत्वा वक्खमानाय संवण्णनाय महत्तपरिच्चागेन गन्थगरुकभावं परिहरितुमाह "सीलकथा"तिआदि । तथा हि वुत्तं “न तं विचरयिस्सामी'ति । अपरो नयो- यदट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्थ विचारितधम्मे उद्देसवसेन दस्सेतुमाह "सीलकथा"तिआदि । तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलवित्थारकथा। धुतधम्माति पिण्डपातिकङ्गादयो तेरस किलेसधुननकधम्मा। कम्मट्ठानानीति भावनासङ्घातस्स योगकम्मस्स पवत्तिट्ठानत्ता कम्मट्ठाननामानि धम्मजातानि । तानि पन पाळियमागतानि अट्ठतिं सेव न गहेतब्बानि, अथ खो अट्ठकथायमागतानिपि द्वेति आपेतुं "सब्बानिपी"ति वुत्तं । चरि याविधानसहितोति रागचरितादीनं सभावादिविधानेन सह पवत्तो, इदं पन "झानसमापत्तिवित्थारो"ति इमस्स विसेसनं । एत्थ च रूपावचरज्झानानि झानं, अरूपावचरज्झानानि समापत्ति। तदुभयम्पि वा पटिलद्धमत्तं झानं, समापज्जनवसीभावप्पत्तं समापत्ति। अपिच तदपि उभयं झानमेव, फलसमापत्तिनिरोधसमापत्तियो पन समापत्ति, तासं वित्थारोति अत्थो।
लोकियलोकुत्तरभेदानं छन्नम्पि अभिञानं गहणत्थं "सब्बा च अभिजायो"ति वुत्तं । आणविभङ्गादीसु (विभं० ७५१) आगतनयेन एकविधादिना भेदेन पञाय सङ्कलयित्वा सम्पिण्डेत्वा, गणेत्वा वा विनिच्छयनं पञ्जासङ्कलनविनिच्छयो। अरियानीति बुद्धादीहि अरियेहि पटिविज्झितब्बत्ता, अरियभावसाधकत्ता वा अरियानि उत्तरपदलोपेन । अवितथभावेन वा अरणीयत्ता, अवगन्तब्बत्ता अरियानि, “सच्चानी''तिमस्स विसेसनं ।
28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org