________________
३९०
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१
(१.१.८४-८४)
भिन्नसभावत्ता भिन्नसन्तानपतितानं विय अच्चन्तं भेदसन्निट्ठानेन नानत्तनयस्स मिच्छागहणं उच्छेदाभिनिवेसस्स कारणं, एवं हेतुफलभूतानं विज्जमानेपि सभावभेदे एकसन्ततिपरियापन्नताय एकत्तनयेन अच्चन्तमभेदगहणम्पि कारणमेवाति । सन्तानवसेन हि पवत्तमानेसु खन्धेसु घनविनिब्भोगाभावेन तेसं इध सत्तगाहो, सत्तस्स च अत्थिभावगाहहेतुको उच्छेदवादो, अनुपुब्बनिरोधवसेन पन निरन्तरविनासो इध “उच्छेदो''ति अधिप्पेतो यावायं अत्ता उच्छिज्जमानो भवति, तावायं विज्जतियेवाति गहणतोति आह "उपच्छेद"न्ति । उ-सद्दो हि उप-सद्दपरियायो, सो च उपसङ्कमनत्थो, उपसङ्कमनञ्चेत्थ अनुपुब्बमुप्पज्जित्वा अपरापरं निरोधवसेन निरन्तरता । अपिच पुनानुप्पज्जमानवसेन निरुदयविनासोयेव उच्छेदो नाम यथावुत्तनयेन गहणतोति आह “उपच्छेद"न्ति । उ-सद्दो, हि उप-सद्दो च एत्थ उपरिभागत्थो । निरुद्धतो परभागो च इध उपरिभागोति वुच्चति ।
निरन्तरवसेन, निरुदयवसेन वा विसेसेन नासो विनासो, सो पन मंसचक्खुपञाचक्खून दस्सनपथातिक्कमनतो अदस्सनमेवाति आह “अदस्सन"न्ति । अदस्सने हि नास-सद्दो लोके निरुळहो “द्वे चापरे वण्णविकारनासा''तिआदीसु (कासिका ६-३-१०९ सुत्तं पस्सितब्ब) विय । भावविगमन्ति सभावापगमं । यथाधम्मं भवनं भावोति हि अत्थेन इध भाव-सद्दो सभाववाचको । यो पन निरन्तरं निरुदयविनासवसेन उच्छिज्जति, सो अत्तनो सभावेन ठातुमसक्कुणेय्यताय "भावापगमो"ति वुच्चति । "तत्था"तिआदिना उच्छेदवादस्स यथापाठं समुदागमं निदस्सनमत्तेन दस्सेति, तेन वक्खति "तथा च अञथा च विकप्पेत्वावा''ति । तत्थाति “सतो सत्तस्स उच्छेदं विनासं विभवं पञपेन्तीति वचने । लाभीति दिब्बचक्खुञाणलाभी। तदवसेसलाभी चेव सब्बसो अलाभी च इध अपरन्तकप्पिकट्ठाने “अलाभी" त्वेव वुच्चति ।
चुतिन्ति सेक्खपुथुज्जनानम्पि चुतिमेव । एस नयो चुतिमत्तमेवाति एत्थापि । उपपत्तिं अपस्सन्तोति दटुं समत्थेपि सति अनोलोकनवसेन अपस्सन्तो। न उपपातन्ति पुब्बयोगाभावेन, परिकम्माकरणेन वा उपपत्तिं दटुं न सक्कोति, एवञ्च कत्वा नयद्वये विसेसो पाकटो होति । को परलोकं जानाति, न जानातियेवाति नथिकवादवसेन उच्छेदं गण्हातीति सह पाठसेसेन सम्बन्धो, नथिकवादवसेन महामूळहभावेनेव “इतो अञो परलोको अत्थी''ति अनवबोधनतो इमं दिहिँ गण्हातीति अधिप्पायो । “एत्तकोयेव विसयो, य्वायं इन्द्रियगोचरो''ति अत्तनो धीतुया हत्थग्गण्हनकराजा विय कामसुखाभिरत्ततायपि गण्हातीति आह "कामसुखगिद्धताय वा'ति । वण्टतो पतितपण्णानं वण्टेन
390
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org