________________
३४६
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१
(१.१.३१-३१)
पञ्चदसविधायपि तदवसेसाय सक्कायदिट्ठिया वसेन चत्तारो खन्धे “अत्ता"ति गहेत्वा तदञो “लोको'ति पञपेन्तीति अयम्पि अत्थो लब्भतेव । तथा एकं खन्धं “अत्ता'"ति गहेत्वा अझो अत्तनो उपभोगभूतो "लोको"ति च । ससन्ततिपतिते खन्धे “अत्ता"ति गहेत्वा तदो परसन्ततिपतितो “लोको''ति च पञपेतीति एवम्पेत्थ अत्थो दट्टब्बो । एत्थाह - “सस्सतो वादो एतेस''न्ति कस्मा हेट्ठा वुत्तं, ननु तेसं अत्ता च लोको च सस्सतोति अधिप्पेतो, न वादोति ? सच्चमेतं, सस्सतसहचरितताय पन वादोपि सस्सतोति वुत्तो यथा “कुन्ता पचरन्ती"ति, सस्सतो इति वादो एतेसन्ति वा तत्थ इति-सद्दलोपो दट्ठब्बो | सस्सतं वदन्ति “इदमेव सच्चं, मोघमञ्जन्ति अभिनिविस्स वोहरन्तीति सस्सतवादा तिपि युज्जति ।
३१. आतापनभावेनाति विबाधनस्स भावेन, विबाधनद्वेन वा । पहानञ्चेत्थ विबाधनं । पदहनवसेनाति समादहनवसेन । समादहनं पन कोसज्जपक्खे पतितुमदत्वा चित्तस्स उस्साहनं । यथा समाधि विसेसभागियतं पापुणाति, एवं वीरियस्स बहुलीकरणं अनुयोगो। इति पदत्तयेन वीरियमेव वुत्तन्ति आह "एवं तिप्पभेदं वीरिय"न्ति | यथाक्कमहिह तीहि पदेहि उपचारप्पनाचित्तपरिदमनवीरियानि दस्सेति । न पमज्जति एतेनाति अप्पमादो, सतिया अविप्पवासो । सो पन सतिपट्ठाना चत्तारो खन्धा एव । सम्मा उपायेन मनसि करोति कम्मट्ठानमेतेनाति सम्मामनसिकारो, सो पन जाणमेव, न आरम्मणवीथिजवनपटिपादका, तेनाह "अस्थतो जाण"न्ति। पथमनसिकारोति कारणमनसिकारो। तदेवत्थं समत्थेति “यस्मिही"तिआदिना। तत्थ यस्मिं मनसिकारेति कम्मट्ठानमनसिकरणूपायभूते जाणसङ्खाते मनसिकारे। "इमस्मिं ठाने"ति इमिना सद्दन्तरसम्पयोगादिना विय पकरणवसेनापि सद्दो विसेसविसयोति दीपेति । वीरियञ्चाति यथावुत्तेहि तीहि पदेहि वुत्तं तिप्पभेदं वीरियञ्च । एत्थाति “आतप्प...पे०... मनसिकारमन्वाया''ति इमस्मिं पाठे, सीलविसुद्धिया सद्धिं चतुन्नं रूपावचरज्झानानं अधिगमनपटिपदा इध वत्तब्बा, सा पन विसुद्धिमग्गे (विसुद्धि० २.४०१) वित्थारतो वुत्ताति आह "सोपत्थो"ति। तथाजातिकन्ति तथासभावं, एतेन चुद्दसविधेहि चित्तपरिदमनेहि रूपावचरचतुत्थज्झानस्स पगुणतापादनेन दमिततं दस्सेति । चेतसो समाधि चेतोसमाधि, सो पन अट्ठङ्गसमन्नागतरूपावचरचतुत्थज्झानस्सेव समाधि | यथा-सद्दो "येना"ति अत्थे निपातोति आह "येन समाधिना"ति ।
विजम्भनभूतेहि लोकियाभिञासङ्खातेहि झानानुभावेहि सम्पन्नोति झानानुभावसम्पन्नो।
346
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org