________________
(१.१.९-९)
चूळसीलवण्णना
२९५
९. मुसाति ततियन्तो, दुतियन्तो वा निपातो मिच्छापरियायो, किरियापधानोति आह “विसंवादनपुरेक्खारस्सा"तिआदि । पुरे करणं पुरेक्खारो, विसंवादनस्स पुरेक्खारो यस्साति तथा, तस्स कम्मपथप्पत्तमेव दस्सेतुं “अत्थभञ्जनको"ति वुत्तं, परस्स हितविनासकोति अत्थो । मुसावादो पन ससन्तकस्स अदातुकामताय, हसाधिप्पायेन च भवति । वचसा कता वायामप्पधाना किरिया वचीपयोगो। तथा कायेन कता कायपयोगो। विसंवादनाधिप्पायो पुब्बभागक्खणे, तङ्खणे च। वुत्तहि “पुब्बेवस्स होति 'मुसा भणिस्स'न्ति, भणन्तस्स होति 'मुसा भणामी'ति' (पारा० २००; पाचि० ४) एतदेव हि द्वयं अङ्गभूतं । इतरं “भणितस्स होति 'मुसा मया भणित'न्ति" (पारा० २००; पाचि० ४) वुत्तं पन होतु वा, मा वा, अकारणमेतं । अस्साति विसंवादकस्स । "चेतना''ति एतेन सम्बन्धो । विसं वादेति एतेनाति विसंवादनं, तदेव कायवचीपयोगो, तं समुट्ठापेतीति तथा, इमिना मुसासङ्घातेन कायवचीपयोगेन, मुसासङ्घातं वा कायवचीपयोगं वदति विज्ञापेति, समुट्ठापेति वा एतेनाति मुसावादोति अत्थमाह । “वादो''ति वुत्ते विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति लक्खणत्तयं विभावितमेव होति ।
"अतथं वत्थु"न्ति लक्खणं पन अविभावितमेव मुसा-सद्दस्स पयोगसङ्घातकिरियावाचकत्ता। तस्मा इध नये लक्खणस्स अब्यापितताय, मुसा-सद्दस्स च विसंवादितब्बत्थवाचकतासम्भवतो परिपुण्णं कत्वा मुसावादलक्खणं दस्सेतुं “अपरो नयो"तिआदि वुत्तं । लक्खणतोति सभावतो । तथाति तेन तथाकारेन | कायवचीविज्ञत्तियो समुट्ठापेतीति विज्ञत्तिसमुट्ठापिका। इमस्मिं पन नये मुसा वत्थु वदीयति वुच्चति एतेनाति मुसावादोति निब्बचनं दट्ठब्बं । “सो यमत्थ"न्तिआदिना कम्मपथप्पत्तस्स वत्थुवसेन अप्पसावज्जमहासावज्जभावमाह । यस्स अत्थं भजति, तस्स अप्पगुणताय अप्पसावज्जो, महागुणताय महासावज्जोति अदिन्नादाने विय गुणवसेनापि योजेतब्बं । किलेसानं मदतिब्बतावसेनापि अप्पसावज्जमहासावज्जता लब्भतियेव ।
"अपिचा"तिआदिना मुसावादसामञस्सापि अप्पसावज्जमहासावज्जभावं दस्सेति । अत्तनो सन्तकं अदातुकामतायाति, हि हसाधिप्पायेनाति च मुसावादसामञतो वुत्तं । उभयत्थापि च विसंवादनपुरेक्खारेनेव मुसावादो, न पन वचनमत्तेन । तत्थ पन चेतना बलवती न होतीति अप्पसावज्जता वुत्ता। नदी मजेति नदी विय । अप्पताय ऊनस्स अत्थस्स पूरणवसेन पवत्ता कथा पूरणकथा, बहुतरभावेन वुत्तकथाति वुत्तं होति ।
295
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org