________________
(१.१.१-१)
परिब्बाजककथावण्णना
वण्णो, पमाणं । वण्णीयति पसंसीयतीति वण्णो, गुणो । वण्णनं गुणसंकित्तनं वण्णो, पसंसा। एवं तत्थ तत्थ वण्णसद्दस्सुप्पत्ति वेदितब्बा । आदिसद्देन जातरूपपुळिनक्खरादयो सङ्गण्हाति । “इध गुणोपि पसंसापीति वुत्तमेव समत्थेति “अयं किरा" तिआदिना । किराति चेत्थ अनुस्सवनत्थे, पदपूरणमत्ते वा । गुणूपसहितन्ति गुणोपसञ्जतं । “गुणूपसहितं पसंसन्ति पन वदन्ती पसंसाय एव गुणभासनं सिद्धं तस्सा तदविनाभावतो, तस्मा इदमत्थद्वयं युज्जतीति द
Jain Education International
कथं भासतीति आह " तत्था " तिआदि । एको च सो पुग्गलो चाति एकपुग्गलो । केनट्ठेन एकपुग्गलो ? असदिसट्ठेन, गुणविसिट्ठट्ठेन, असमसमट्ठेन च । सो हि पठमाभिनीहारकाले दसन्नं पारमीनं परिपाटिया आवज्जनं आदिं कत्वा बोधिसम्भारसम्भरणगुणेहि चेव बुद्धगुणेहि च सेसमहाजनेन असदिसो । ये चस्स गुणा, तेपि अञ्ञसत्तानं गुणेहि विसिट्ठा, पुरिमका च सम्मासम्बुद्धा सब्बसत्तेहि असमा, तेहि पन अयमेवेको रूपकायनामकायेहि समो । लोकेति सत्तलोके । " उप्पज्जमानो उप्पज्जती "ति पन इदं उभयम्पि विप्पकतवचनमेव उप्पादकिरियाय वत्तमानकालिकत्ता । उप्पज्जमानो बहुजनहिताय उप्पज्जति, न अञ्ञेन कारणेनाति एवं पनेत्थ अत्थो वेदितब्बो | लक्खणे हेस मान- सद्दो, एवरूपञ्चेत्थ लक्खणं न सक्का अञ्ञेन सद्दलक्खणेन पटिबाहितुं । अपिच उप्पज्जमानो नाम, उप्पज्जति नाम, उप्पन्नो नामाति अयमेत्थ भेदो वेदितब्बो । एस हि दीपङ्करपादमूलतो पट्ठाय याव अनागामिफलं, ताव उप्पज्जमानो नाम, अरहत्तमग्गक्खणे उप्पज्जति नाम, अरहत्तफलक्खणे उप्पन्नो नाम । बुद्धानहि सावकानं विय न पटिपाटिया इद्धिविधत्राणादीनि उप्पज्जन्ति, सहेव पन अरहत्तमग्गेन सकलोपि सब्बञ्ञगुणरासि आगतोव नाम होति, तस्मा निब्बत्तसब्बकिच्चत्ता अरहत्तफलक्खणे उप्पन्नो नाम, तदनिब्बत्तत्ता तदञ्ञक्खणे यथारहं “उप्पज्जमानो उप्पज्जति" च्चेव वुच्चति । इमस्मिम्पि सुत्ते अरहत्तफलक्खणंयेव सन्धाय “उप्पज्जतीति वुत्तं । अतीतकालिकस्सापि वत्तमानपयोगस्स कत्थचि दिट्ठत्ता उप्पन्नो होतीति अयञ्हेत्थ अत्थो । एवं सति " उप्पज्जमानो 'ति चेत्थ मान- सद्दो सामत्थियत्थो । यावता सामत्थियेन महाबोधिसत्तानं चरिमभवे उप्पत्ति इच्छितब्बा, तावता सामत्थियेन बोधिसम्भारभूतेन परिपुण्णेन समन्नागतो हुत्वाति अत्थो । तथासामत्थिययोगेन हि उप्पज्जमानो नामाति सब्बसत्तेहि असमो, असमेहि पुरिमबुद्धेहेव समो मज्झे भिन्नसुवण्ण निक्खं विय निब्बिसिट्टो, “एकपुग्गलो " ति चेतस्स विसेसनं । आलयसङ्घातं तहं समुग्घातेति समुच्छिन्दतीति आलयसमुग्घातो । वट्टं उपच्छिन्दतीति बट्टुपच्छेदो ।
१६५
165
For Private & Personal Use Only
www.jainelibrary.org