________________
(५.१५१-१५३)
पधानदेसनावण्णना
६७
आरम्मणं याथावतो धारेति अवधारेतीति धम्मो, पञ्जा । पञ्जापुब्बङ्गमन्ति पञापधानं । पञ्ज वाहेतीति पञ्जावाही, पझं सातिसयं पवत्तेतीति अत्थो । पञा वा इमं पुग्गलं वाहेति, निब्बानाभिमुखं गमेतीति अत्थो । सद्धानुसारिनिद्देसेपि एसेव नयो ।
__ तस्माति विसुद्धिमग्गे (विसुद्धि० २.७७०, ७७६) वुत्तत्ता, ततो एव विसुद्धिमग्गे, तं संवण्णनासु (विसुद्धि० टी० २.७७६) वुत्तनयेनेत्थ अत्थो वेदितब्बो ।
पधानदेसनावण्णना
१५१. पदहनवसेनाति भावनानुयोगवसेन। सत्त बोज्झङ्गा पधानाति वुत्ता विवेकनिस्सितादिभावेन पदहितब्बतो भावेतब्बतो ।
पटिपदादेसनावण्णना
१५२. दुक्खेन कसिरेन समाधिं उप्पादेन्तस्साति पुब्बभागे आगमनकाले किच्छेन दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तस्स किलेसे विक्खम्भेत्वा लोकुत्तरसमाधि उप्पादेन्तस्स । दन्धं तं ठानं अभिजानन्तस्साति विक्खम्भितेसु किलेसेसु विपस्सनापरिवासे चिरं वसित्वा तं लोकुत्तरसमाधिसङ्घातं ठानं दन्धं सणिकं अभिजानन्तस्स पटिविज्झन्तस्स, सच्छिकरोन्तस्स पापुणन्तस्साति अत्थो । अयं वुच्चतीति या एसा एवं उप्पज्जति, अयं किलेसविक्खम्भनपटिपदाय दुक्खत्ता, विपस्सनापरिवासपाय च दन्धत्ता मग्गकाले एकचित्तक्खणे उप्पन्नापि पञ्जा आगमनवसेन “दुक्खपटिपदा दन्धाभिञा नामा"ति वुच्चति । उपरि तीसु पदेसुपि इमिनाव नयेन अत्थो वेदितब्बो ।
भस्ससमाचारादिदेसनावण्णना
१५३. भस्ससमाचारेति वचीसमाचारे । ठितोति यथारद्धं तं अविच्छेदवसेन कथेन्तो । तेनाह "कथामग्गं अनुपच्छिन्दित्वा कथेन्तो'ति । मुसावादूपसहितन्ति अन्तरन्तरा पवत्तेन मुसावादेन उपसंहितं । विभूति वुच्चति विसुंभावो, तत्थ नियुत्तन्ति वेभूतिकं, तदेव वेभूतियं, पेसुझं । तेनाह “भेदकरवाच"न्ति । करणुत्तरियलक्खणतो सारम्भतो जाताति सारम्भजा। तस्सा पवत्तिआकारदस्सनत्थं "त्वं दुस्सीलो"तिआदि वुत्तं । बहिद्धाकथा
67
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org