________________
(८.२६९-२६९)
छद्दिसापटिच्छादनकण्डवण्णना
१२७
ही"तिआदि वुत्तं । पच्चुपट्टानादीनीति आदि-सद्देन आसनपञापनं बीजनन्ति एवमादिं सङ्गण्हाति । अन्तेवासिकवत्तन्ति अन्तेवासिकेन आचरियम्हि सम्मावत्तितब्बवत्तं । सिप्पपटिग्गहणेनाति सिप्पगन्थस्स सक्कच्चं उग्गहणेन । तस्स हि सुट्ठ उग्गहणेन तदनुसारेनस्स पयोगोपि सम्मदेव उग्गहितो होतीति । तेनाह “थोकं गहेत्वा''तिआदि ।
सुविनीतं विनेन्तीति इध आचारविनयो अधिप्पेतो। सिप्पस्मिं पन सिक्खापनविनयो "सुग्गहितं गाहापेन्ती''ति इमिनाव सङ्गहितोति वुत्तं "एवं ते निसीदितब्बन्तिआदि । आचरिया हि नाम अन्तेवासिके न दिठ्ठधम्मिके एव विनेन्ति, अथ खो सम्परायिकेपीति आह "पापमित्ता वज्जेतब्बा"ति । सिप्पगन्थस्स उग्गण्हनं नाम यावदेव पयोगसम्पादनत्थन्ति आह “पयोगं दस्सेत्वा गण्हापेन्तीति । मित्तामच्चेसूति अत्तनो मित्तामच्चेसु । पटियादेन्तीति परिग्गहेत्वा नं ममत्तवसेन पटियादेन्ति । “अयं अम्हाकं अन्तेवासिको'तिआदिना हि अत्तनो परिग्गहितदस्सनमुखेन चेव "बहुस्सुतो''तिआदिना तस्स गुणपरिग्गण्हनमुखे च तं तेसं पटियादेन्ति। सब्बदिसासु रक्खं करोन्ति चातुद्दिसभावसम्पादनेनस्स सब्बत्थ सुखजीविभावसाधनतो । तेनाह "उग्गहितसिप्पो ही"तिआदि । सत्तानहि दुविधा सरीररक्खा अब्भन्तरपरिस्सयपटिघातेन, बाहिरपरिस्सयपटिघातेन च। तत्थ अन्भन्तरपरिस्सयो खुप्पिपासादिभेदो, सो लाभसिद्धिया पटिहञ्जति ताय तज्जापरिहारसंविधानतो । बाहिरपरिस्सयो चोरअमनुस्सादिहेतुको, सो विज्जासिद्धिया पटिहञ्जति ताय तज्जापरिहारसंविधानतो । तेन वुत्तं "यं यं दिस"न्तिआदि ।
पुब्बे "उग्गहितसिप्पो ही"तिआदिना सिप्पसिक्खापनेनेव लाभुप्पत्तिया दिसासु परित्ताणकरणं दस्सितं, इदानि “यं वा सो"तिआदिना तस्स उग्गहितसिप्पस्स निप्फत्तिवसेन गुणकित्तनमुखेन पग्गण्हनेनपि लाभुप्पत्तियाति अयमेतेसं विकप्पानं भेदो । सेसन्ति “पटिच्छन्ना होती''तिआदिकं पाळिआगतं, “एवञ्च पन वत्वा''तिआदिकं अट्ठकथागतञ्च । एत्थाति एतस्मिं दुतियदिसावारे । पुरिमनयेनेवाति पुब्बे पठमदिसावारे वुत्तनयेनेव ।
२६९. सम्मानना नाम सम्भावना, सा पन अत्थचरियालक्खणा च दानलक्खणा च चतुत्थपञ्चमट्ठानेहेव सङ्गहिताति पियवचनलक्खणं तं दस्सेतुं “सम्भावितकथाकथनेना"ति वुत्तं । विगतमानना विमानना, न विमानना अविमानना, विमाननाय अकरणं । तेनाह “यथा दासकम्मकरादयो''तिआदि । सामिकेन हि विमानितानं इत्थीनं सब्बो परिजनो
127
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org