________________
(८.२६७-२६७)
छद्दिसापटिच्छादनकण्डवण्णना
१२५
सन्तिकावचरा, तस्मा वुत्तं “पादमूले पतिद्वानवसेना'ति । गुणेहीति उपरिभावावहेहि गुणेहि । उपरि ठितभावेनाति सग्गमग्गे मोक्खमग्गे च पतिट्टितभावेन ।
२६७. भतोति पोसितो, तं पन भरणं जातकालतो पट्ठाय सुखपच्चयूपहरणेन दुक्खपच्चयापहरणेन च तेहि पवत्तितन्ति दस्सेतुं “थनं पायेत्वा"तिआदि वुत्तं । जग्गितोति पटिजग्गितो। तेति मातापितरो।
मातापितूनं सन्तकं खेत्तादिं अविनासेत्वा रक्खितं तेसं परम्पराय ठितिया कारणं होतीति "तं रक्खन्तो कुलवंसं सण्ठपेति नामा"ति वुत्तं । अधम्मिकवंसतोति "कुलप्पदेसादिना अत्तना सदिसं एकं पुरिसं घटेत्वा वा गीवायं वा हत्थे वा बन्धमणियं वा हारेतब्ब"न्ति एवं आदिना पवत्तअधम्मिकपवेणितो । हारेत्वाति अपनेत्वा तं गाहं विस्सज्जापेत्वा | मातापितरो ततो गाहतो विवेचनेनेव हि आयतिं तेसं परम्पराहारिका सिया। धम्मिकवंसेति हिंसादिविरतिया धम्मिके वंसे धम्मिकाय पवेणियं । ठपेन्तोति पतिठ्ठपेन्तो। सलाकभत्तादीनि अनुपच्छिन्दित्वाति सलाकभत्तदानादीनि अविच्छिन्दित्वा ।
दायजं पटिपज्जामीति एत्थ यस्मा दायपटिलाभस्स योग्यभावेन वत्तमानोयेव दायज्जं पटिपज्जति नाम, न इतरो, तस्मा तमत्थं दस्सेतुं “मातापितरो"तिआदि वुत्तं । दारकेति पुत्ते । विनिच्छयं पत्वाति “पुत्तस्स चजविस्सज्जन'"न्ति एवं आगतं विनिच्छयं आगम्म । दायज्जं पटिपज्जामीति वुत्तन्ति “दायज्जं पटिपज्जामी' ति इदं चतुत्थं वत्तनट्ठानं वुत्तं । तेसन्ति मातापितूनं । ततियदिवसतो पट्ठायाति मतदिवसतो ततियदिवसतो पट्टाय ।
पापतो निवारणं नाम अनागतविसयं । सम्पत्तवत्थुतोपि हि निवारणं वीतिक्कमे अनागते एव सिया, न वत्तमाने । निब्बत्तिता पन पापकिरिया गरहणमत्तपटिकाराति आह “कतम्पि गरहन्ती"ति । निवेसेन्तीति पतिठ्ठपेन्ति । वुत्तप्पकारा मातापितरो अनवज्जमेव सिप्पं सिक्खापेन्तीति वुत्तं "मुद्दागणनादिसिप्प"न्ति । रूपादीहीति आदि-सद्देन भोगपरिवारादिं सङ्गण्हाति । अनुरूपेनाति अनुच्छविकेन ।
निच्चभूतो समयो अभिण्हकरणकालो। अभिण्हत्थो हि अयं निच्च-सद्दो “निच्चपहंसितो निच्चपहट्ठो''तिआदीसु विय । युत्तपत्तकालो एव समयो कालसमयो।
125
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org