________________
१२४
दीघनिकाये पाथिकवग्गटीका
(८.२६६-२६६)
ठपेती"ति । कथं पन वुत्तनयेन चतुधा भोगानं विभजनेन मित्तानि गन्थतीति आह "यस्स ही"तिआदि । तेनाह भगवा “ददं मित्तानि गन्थती"ति (सं० नि० १.१.२४६) । भुजेय्याति उपभुजेय्य, उपयुञ्जय्य चाति अत्थो। समणब्राह्मणकपणद्धिकादीनं दानवसेन चेव अधिवत्थदेवतादीनं पेतबलिवसेन, न्हापितादीनं वेतनवसेन च विनियोगोपि उपयोगो एव । तथा हि वक्खति “इमेसु पना"तिआदि आयो नाम हेट्ठिमन्तेन वयतो चतुग्गुणो इच्छितब्बो, अञथा वयो अविच्छेदवसेन न सन्तानेय्य, निधेय्य, भाजेय्य च असम्भतेति वुत्तं "दीहि कम्मं पयोजये"ति । निधेत्वाति निदहित्वा, भूमिगतं कत्वाति अत्थो । राजादिवसेनाति आदि-सद्देन अग्गिउदकचोरदुब्भिक्खादिके सङ्गण्हाति | न्हापितादीनन्ति आदि-सद्देन कुलालरजकादीनं सङ्गहो ।
छदिसापटिच्छादनकण्डवण्णना
२६६. चतूहि कारणेहीति न छन्दगमनादीहि चतूहि कारणेहि । अकुसलं पहायाति "चत्तारो कम्मकिलेसा''ति वुत्तं अकुसलञ्चेव अगतिगमनाकुसलञ्च पजहित्वा । छहि कारणेहीति सुरापानादीसु आदीनवदस्सनसङ्खातेहि छहि कारणेहि । सुरापानानुयोगादिभेदं छब्बिधं भोगानं अपायमुखं विनासमुखं वज्जेत्वा। सोळस मित्तानीति उपकारादिवसेन चत्तारो, पमत्तरक्खणादिकिच्चविसेसवसेन पच्चेकं चत्तारो चत्तारो कत्वा सोळसविधे कल्याणमित्ते सेवन्तो भजन्तो । सत्थवाणिज्जादिमिच्छाजीवं पहाय जायेनेव वत्तनतो धम्मिकेन आजीवेन जीवति। नमस्सितब्बाति उपकारवसेन, गुणवसेन च नमस्सितब्बा सब्बदा नतेन हुत्वा वत्तितब्बा । दिसा-सद्दस्स अत्थो हेट्ठा वुत्तो एव । आगमनभयन्ति तत्थ सम्मा अप्पटिपत्तिया, मिच्छापटिपत्तिया च उप्पज्जनकअनत्थो । सो हि भायन्ति एतस्माति "भय''न्ति वुच्चति | येन कारणेन मातापितुआदयो पुरथिमादिभावेन अपदिट्ठा, तं दस्सेतुं "पुब्बुपकारिताया''तिआदि वुत्तं, तेन अत्थसरिक्खताय नेसं पुरथिमादिभावोति दस्सेति । तथा हि मातापितरो पुत्तानं पुरथिमभावेन ताव उपकारिभावेन दिस्सनतो, अपदिस्सनतो च पुरस्थिमा दिसा । आचरिया अन्तेवासिकस्स दक्खिणभावेन, हिताहितं पतिकसलभावेन दक्खिणारहताय च वुत्तनयेन दक्खिणा दिसा | इमिना नयेन "पच्छिमा दिसा"तिआदीसु यथारहं अत्थो वेदितब्बो। घरावासस्स दुक्खबहुलताय ते ते च किच्चविसेसा यथाउप्पतितदुक्खनित्थरणत्थाति वुत्तं "ते ते दुक्खविसेसे उत्तरती"ति | यस्मा दासकम्मकरा सामिकस्स पादानं पयिरुपासनवसेन चेव तदनुच्छविककिच्चसाधनवसेन च येभुय्येन
124
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org