________________
७६
दीघनिकाये पाथिकवग्गटीका
(५.१६१-१६१)
विधमेय्याति विनस्सेय्य । विद्धंसेय्याति सब्बसो विद्धस्ता भवेय्य । तथाभूता च न कत्थचि तिद्वैय्याति आह “न ठानं उपगच्छेय्या"ति ।
इदानि तत्थ निदस्सनं दस्सेन्तो “यथा महाराजा"तिआदिमाह । तत्थ समुपादिकाति समं उद्धं पज्जति पवत्ततीति समुपादिका, उदकस्स उपरि समंगामिनीति अत्थो । वण्णेनाति सण्ठानेन । पमाणेनाति आरोहेन | किसथूलेनाति किसथूलभावेन, परिणाहेनाति अत्थो । द्विन्नम्पीति द्वेपि, द्विन्नम्पि वा सरीरभारं ।
छादेन्तन्ति रोचेन्तं रुचिं उप्पादेन्तं । तन्दीकतोति तेन भोजनेन तन्दीभूतो । अनोणमितदण्डजातोति यावदत्थभोजनेन ओणमितं असमत्थताय अनोणमितदण्डो विय जातो । सकिं भुत्तोवाति एकं वड्डितकं भुत्तमत्तोव मरेय्याति । अतिधम्मभारेनाति धम्मेन नाम पथवी तिढेय्य, सकिं तेनेव चलति विनस्सतीति अधिप्पायेन पुच्छति । पुन थेरो रतनं नाम लोके कुटुम्बं सन्धारेन्तं, अभिमतञ्च लोकेन; तं अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठमेवं धम्मो च हितसुखविसेसेहि तंसमङ्गिनं धारेन्तो, अभिमतो च विझूनं गम्भीरप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथविचलनस्स कारणं होतीति दस्सेन्तो "इध महाराज द्वे सकटा"तिआदिमाह, एतेनेव तथागतस्स मातुकुच्छिओक्कमनादिकाले पथविकम्पनकारणं संवण्णितन्ति दट्ठब् । एकस्साति एकस्मा, एकस्स वा सकटस्स रतनं तरमा सकटतो गहेत्वाति अत्थो ।
ओसारितन्ति उच्चारितं, कथितन्ति अत्थो ।
अग्गोति सब्बसत्तेहि अग्गो ।
सभावपकतिकाति सभावभूता अकित्तिमा पकतिका। कारणमहन्तत्ताति कारणानं महन्तताय, महन्तेहि बुद्धकरधम्मेहि पारमिसङ्घातेहि कारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति । पथविआदीनि महन्तानि वत्थूनि, महन्ता च सक्कभावादयो अत्तनो अत्तनो विसये एकेकाव, एवं सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एको एव । को च तस्स विसयो ? बुद्धभूमि, यावतकं वा जेय्यमेवं “आकासो विय अनन्तविसयो भगवा एको एव होती"ति वदन्तो “एकिस्सा लोकधातुया''ति वुत्तलोकधातुतो अ सुपि चक्कवाळेसु अपरस्स बुद्धस्स अभावं दस्सेति ।
76
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org