________________
(१.५-५)
परिब्बाजककथावण्णना
देसनं आरभिस्सतीति । “ममं वा भिक्खवे परे वण्णं भासेय्यु''न्ति इमिस्सा देसनाय ब्रह्मदत्तेन वुत्तवण्णो अट्ठप्पत्तीति कत्वा वुत्तं “अन्तेवासी वणं। इति इमं वण्णावण्णं अटुप्पत्तिं कत्वा'ति । वा-सद्दो उपमानसमुच्चयसंसयववस्सग्गपदपूरणविकप्पादीसु बहूसु अत्थेसु दिस्सति । तथा हेस “पण्डितो वापि तेन सो''तिआदीसु (ध० प० ६३) उपमाने दिस्सति, सदिसभावेति अत्थो । “तं वापि धीरा मुनि वेदयन्ती'"तिआदीसु (सु० नि० २०३) समुच्चये, “के वा इमे, कस्स वा"तिआदीसु (पारा० २९६) संसये, “अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो"तिआदीसु ववस्सग्गे, “न वायं कुमारको मत्तमञासी"तिआदीसु (सं० नि० १.२.१५४) पदपूरणे, “ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा'"तिआदीसु (म० नि० १.१७०) विकप्पे, इधायं विकप्पेयेवाति दस्सेन्तो आह "वा-सद्दो विकप्पनत्थो"ति । पर-सद्दो अत्थेव अञ्जत्थे “अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्यु"न्तिआदीसु (दी० नि० २.६४, ६५; म० नि० १.२८१; म० नि० २.२२३; सं० नि० १.१.१७२; महाव० ४, ८) अस्थि अधिके "इन्द्रियपरोपरियत्तत्राण"न्तिआदीसु (पटि० म० मातिका ६८, १.१११) अस्थि पच्छाभागे “परतो आगमिस्सती"तिआदीसु । अत्थि पच्चनीकभावे "उप्पन्नं परप्पवादं सह धम्मेन सुनिग्गहितं निग्गहेत्वा''तिआदीसु (दी० नि० २.१६८)। इधापि पच्चनीकभावेति दस्सेन्तो आह "परेति पटिविरुद्धा"ति ।
ईदिसेसुपीति एत्थ पि-सद्दो सम्भावने, तेन रतनत्तयनिमित्तम्पि अकुसलचित्तप्पवत्ति न कातब्बा, पगेव वट्टामिसलोकामिसनिमित्तन्ति दस्सेति । सभावधम्मतो अञस्स कत्तुअभावजोतनत्थं आहनतीति कत्तुअत्थे आघातसई दस्सेति, तत्थ आहनतीति हिंसति विबाधति, उपतापेति चाति अत्थो। आहनति एतेन, आहननमत्तं वा आघातोति करणभावत्थापि सम्भवन्तियेव । एवं अवयवभेदनेन आघात-सद्दस्स अत्थं वत्वा इदानि तत्थ परियायेनपि अत्थं दस्सेन्तो "कोपस्सेतं अधिवचन"न्ति आह । अयञ्च नयो “अप्पच्चयो अनभिरद्धी"तिआदीसुपि यथासम्भवं वत्तब्बो। अप्पतीता होन्ति तेनाति पाकटपरियायेन अप्पच्चय-सद्दस्स अत्थदस्सनं, तंमुखेन पन न पच्चेति तेनाति अप्पच्चयोति दट्ठबं । अभिराधयतीति साधयति । द्वीहीति आघातअनभिरद्धिपदेहि । एकेनाति अप्पच्चयपदेन । सेसानन्ति सञआविचाणक्खन्धानं, सञ्जाविञाणअवसिट्ठसङ्खारक्खन्धसङ्घातानं वा । करणन्ति उप्पादनं । आघातादीनहि पवत्तिया पच्चयसमवायनं इध “करण"न्ति वुत्तं, तं पन अत्थतो उप्पादनमेव । अनुप्पादनहि सन्धाय भगवता “न करणीया"ति वुत्तन्ति । पटिक्खित्तमेव एकुप्पादेकवत्थुकेकारम्मणेकनिरोधभावतो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org