________________
५२
दीघनिकाये सीलक्खन्धवग्गटीका
तंतंअनुसन्धिदस्सनसुखताय सुविज्ञेय्या होतीति आह “सुत्तनिक्खेपं विचारेत्वा बुच्चमाना पाकटा होती 'ति ।
"सुत्तनिक्खेपा ''तिआदीसु निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तस्स कथनं सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो । निक्खिपीयतीति वा निक्खेपो, सुत्तंयेव निक्खेपो सुत्तनिक्खेषो। अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि सुत्तदेसनाकारणभूतो अत्तज्झासयो । अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो । परज्झासयोति एत्थापि एसेव नयो । पुच्छाय वसो पुच्छावसो, सो एतस्स अत्थीति पुच्छवसिको । अरणीयतो अत्थो, सुत्तसनाय वत्थु । अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्तियेव अड्डप्पत्ति, सा एतस्स अत्थीति अप्पत्तिको । अथ वा निक्खिपीयति सुत्तं एतेनाति सुत्तनिक्खेपो, अत्तज्झासयादि एव । एतस्मिं पन अत्थविकप्पे अत्तनो अज्झासयो अत्तज्झासयो, परेसं अज्झासयो परज्झासयो, पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो । सोतब्बवसप्पवत्तं धम्मप्पटिग्गाहकानं वचनं पुच्छावसिका, तदेव निक्खेपसद्दापेक्खाय पुल्लिङ्गवसेन वुत्तं " पुच्छावसिको "ति । तथा अट्टुप्पत्तियेव “अड्डप्पत्तिको "ति एवम्पेत्थ अत्थो वेदितब्बो ।
1
(१.५-५)
एत्थ च परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खता अत्तज्झासयस्स विसुं निक्खेपभावो युत्तो । तेनेवाह "केवलं अत्तनो अज्झासयेनेव कथेती 'ति । परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनानिमित्तभूतानं उप्पत्तियं पवत्तितानं कथं अट्टप्पत्तियं अनवरोधो, पुच्छावसिकअड्डप्पत्तिकानं वा परज्झासयानुरोधेन पवत्तितदेसनत्ता कथं परज्झासये अनवरोधोति न चोदेतब्बमेतं । परेसञ्हि अभिनीहारपरिपुच्छादिविनिमुत्तस्सेव सुत्तदेसनाकारणुप्पादस्स अड्डप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं । तथा हि धम्मदायादसुत्तादीनं (म० नि० १.२९) आमिसुप्पादादिदेसनानिमित्तं "अड्डप्पत्तीति वुच्चति । परेसं पुच्छं विना अज्झासयमेव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति पाकटो यमत्थोति । अत्तनो अज्झासयेनेव कथेसि धम्मतन्तिठपनत्थन्ति दट्ठब्बं । सम्मप्पधानसुत्तन्तहारकोति अनुपुब्बेन निद्दिट्ठानं संयुत्तके सम्मप्पधानपटिसंयुक्त्तानं सुत्तानं आवळि, तथा इद्धिपादहारकादि । विमुत्तिपरिपाचनीया धम्मा सद्धिन्द्रियादयो । अभिनीहारन्ति पणिधानं ।
Jain Education International
वण्णावणेति एत्थ “अच्छरियं आवुसो "तिआदिना भिक्खुसन वुत्तो वण्णोपि सङ्गहितो, तं पन अट्टुप्पत्तिं कत्वा " अत्थि भिक्खवे अञ्ञे च धम्मा' 'तिआदिना उपरि
52
For Private & Personal Use Only
www.jainelibrary.org