________________
दीघनिकाये सीलक्खन्धवग्गटीका
(१.४-४)
तिआदिना पच्चयाकारं समोधानेवा। "सिनेरु उक्खिपन्तो विय नभं पहरन्तो विय चा"ति इदं ब्रह्मजालदेसनाय अनञसाधारणत्ता सुदुक्करतादरसनत्थं वुत्तं । एतन्ति “येन, तेना''ति एतं पदद्वयं । येनाति वा हेतुम्हि करणवचनं, येन कारणेन सो मण्डलमाळो उपसमितब्बो, तेन कारणेन उपसङ्कमीति अत्थो, कारणं पन “इमे भिक्खू"तिआदिना अट्ठकथायं वुत्तएव । कट्ठन्ति निसीदनयोग्यं दारुक्खन्धं ।
पुरिमोति “कतमाय नु भवथा''ति एवं वुत्तो अत्थो । का च पन वोति एत्थ च-सद्दो ब्यतिरेके । तेन यथापुच्छिताय कथाय वक्खमानं विप्पकतभावं जोतेति । पन-सद्दो वचनालङ्कारो । याय हि कथाय ते भिक्खू सन्निसिन्ना, सा एव अन्तराकथाभूता विप्पकता विसेसेन पुन पुच्छीयतीति । अज्ञाति अन्तरासद्दस्स अस्थमाह । अञ्जत्थे हि अयं अन्तरा-सद्दो “भूमन्तरं समयन्तरन्तिआदीसु विय । अन्तराति वा वेमज्झेति अत्थो । ननु च तेहि भिक्खूहि सा कथा यथाधिप्पायं “इति ह मे''तिआदिना निट्ठपिता येवाति ? न निट्ठापिता भगवतो उपसङ्कमनेन उपच्छिन्नत्ता । यदि हि भगवा तस्मिं खणे न उपसङ्कमेय्य भिय्योपि तप्पटिबद्धायेव कथा पवत्तेय्यु, भगवतो उपसङ्कमनेन पन न पवत्तेसुं। तेनेवाह अयं खो...पे०... अनुष्पत्तो"ति | कस्मा पनेत्थ धम्मविनयसङ्गहे करियमाने निदानवचनं, नन् भगवतो वचनमेव सङ्गहेतब्बन्ति ? वच्चतेदेसनाय ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं । कालदेसदेसकवत्थुधम्मपटिग्गाहकपटिबद्धा हि देसना चिरट्ठितिका होति, असम्मोसधम्मा सद्धेय्या च। देसकालकत्तुसोतुनिमित्तेहि उपनिबन्धो विय वोहारविनिच्छयो, तेनेव चायस्मता महाकस्सपेन "ब्रह्मजालं आवुसो आनन्द कत्थ भासित''न्तिआदिना देसादिपुच्छासु कतासु तासं विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन निदानं भासितन्ति तयिदमाह "काल...पे०... निदानं भासित"न्ति ।
अपिच सत्थुसिद्धिया निदानवचनं । तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्काभावतो सम्मासम्बुद्धत्तसिद्धि। सम्मासम्बुद्धभावेन हिस्स पुब्बरचनादीनं अभावो सब्बत्थ अप्पटिहतत्राणचारताय, एकप्पमाणत्ता च त्रेय्यधम्मेसु । तथा आचरियमुट्ठिधम्ममच्छरियसत्थुसावकानुरोधाभावतो खीणासवत्तसिद्धि । खीणा सवताय हिस्स आचरियमुट्ठिआदीनं अभावो, विसुद्धा च परानुग्गहप्पवत्ति । इति देसकदोसभूतानं दिह्रिचारित्तसम्पत्तिदूसकानं अविज्जातण्हानं अभावसूचकेहि, आणप्पहानसम्पदाभि ब्यञ्जनकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो एव च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो
50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org