________________
(१.४–४)
परिब्बाजककथावण्णना
सम्मासम्बुद्धेन । अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता, तिण्णम्पि कम्मानं आणानुपरिवत्तितो निसम्मकारिताय पस्सता, दवादीनम्पि अभावसाधिकाय पहानसम्पदाय अरहता, छन्दादीनं अहानिहेतुभूताय अपरिक्खयपटिभानसाधिकाय सब्बञ्जुताय सम्मासम्बुद्धेनाति एवं दसबलट्ठारसावेणिकबुद्धधम्मेहिपि योजना वेदितब्बा ।
यदिपि हीनकल्याणभेदेन दुविधाव अधिमुत्ति पाळियं वुत्ता, पवत्तिआकारवसेन पन अनेकभेदभिन्नाति आह " नानाधिमुत्तिकता "ति । सा पन अधिमुत्ति अज्झासयधातु, तदपि तथा तथा दस्सनं खमनं रोचनञ्चाति आह " नानाज्झासयता... पे०... रुचिता "ति । नानाधिमुत्तिकतञाणेनाति चेत्थ सब्बञ्ञतञाणं अधिप्पेतं न दसबलञाणन्ति आह "सब्बञ्जतञाणेना" ति । इति ह मेति एत्थ एवं सद्दत्थो इति- सद्दो, ह-कारो निपातमत्तं सरलोपो च कतोति दस्सेतुं वुत्तं “एवं इमे”ति ।
४९
४. अरहत्तमग्गेन समुग्धातं कतं, यतो “नत्थि अब्यावटमनी 'ति बुद्धधम्मेसु वुच्चति । वीतिनामेत्वा फलसमापत्तीहि । निवासेत्वा विहारनिवासनपरिवत्तनवसेन । "कदाचि एकको "तिआदि तेस तेसं विनेय्यानं विनयनानुकूलं भगवतो उपसङ्कमदस्सनं । पादनिक्खेपसमये भूमिया समभावापत्ति सुप्पतिट्ठितपादताय निस्सन्दफलं न इद्धिनिम्मानं । "ठपितमत्ते दक्खिणपादे' " ति बुद्धानं सब्बदक्खिणताय वृत्तं । अरहत्ते पतिहन्तीति सम्बन्धो ।
दुल्लभा सम्पत्तीति सतिपि मनुस्सत्तपटला पतिरूपदेसवासइन्द्रियावेकल्लसद्धापटिलाभादयो गुणा दुल्लभाति अत्थो । चातुमहाराजिकभवनन्ति चातुमहाराजिकदेवलोके सुञविमानानि गच्छन्तीति अत्थो । एस नयो तावतिंसभवनादीसुपि । कालयुत्तन्ति इमिस्सा वेलाय इमस्स एवं वत्तब्बन्ति तंतंकालानुरूपं । समययुत्तन्ति तस्सेव वेवचनं, अट्टुप्पत्तिअनुरूपं वा । अथ वा समययुत्तन्ति हेतूदाहरणसहितं । कालेन सापदेसह भगवा धम्मं देसेति । उतुं गण्हपेति, न पन मलं पक्खालेतीति अधिप्पायो । न हि भगवतो काये रजोजल्लं उपलिम्पतीति ।
Jain Education International
किलासुभावो किलमथो । सीहसेय्यं कप्पेति सरीरस्स किलासुभावमोचनत्थन्ति योजेब्बं । "बुद्धचक्खुना लोकं वोलोकेती इदं पच्छिमयामे भगवतो बहुल आचिण्णवसेन वुत्तं । अप्पेकदा अवसिट्ठबलत्राणेहि सब्बञ्ञतञाणेन च भगवा तमत्थं साधेतीति । “इमे दिट्टिट्ठाना' 'तिआदिदेसना सीहनादो । तेसं "वेदनापच्चया तण्हा"
49
For Private & Personal Use Only
www.jainelibrary.org