________________
(११.४८३-४-४८६)
इद्धिपाटिहारियवण्णना
३४५
इद्धिपाटिहारियवण्णना ४८३-४. आदीनवन्ति दोसं । गन्धारीति चूळगन्धारी, महागन्धारीति द्वे गन्धारीविज्जा । तत्थ चूळगन्धारी नाम तिवस्सतो ओरं मतानं सत्तानं उपपन्नट्ठानजाननविज्जा । महागन्धारी तम्पि जानाति ततो उत्तरिपि इद्धिविधञाणकप्पं येभुय्येन इद्धिविधकिच्चं साधेति । तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसकाले मन्तं परिजप्पित्वा बहुधापि अत्तानं दस्सेति. हत्थिआदीनिपि दस्सेति, दस्सनीयोपि होति, अग्गिथम्भम्पि करोति, जलथम्भम्पि करोति, आकासेपि अत्तानं दस्सेति । सब्बं इन्दजालसदिसं दट्ठब्बं । अट्टो ति दुक्खितो बाधितो, तेनाह “पीळितो"ति ।
आदेसनापाटिहारियवण्णना
४८५. कामं "चेतसिक"न्ति पदं ये चेतसि नियुत्ता चित्तेन सम्पयुत्ता, तेसं साधारणवचनं, साधारणे पन गहिते चित्तविसेसो गहितोव होति, सामञजोतना च विसेसे अवतिकृतीति चेतसिकग्गहणस्स अधिप्पायं विवरन्तो "सोमनस्सदोमनस्सं अधिप्पेत"न्ति आह । सोमनस्सग्गहणेन चेत्थ तदेकट्ठा रागादयो, सद्धादयो च दस्सिता होन्ति, दोमनस्सग्गहणेन दोसादयो। वितक्कविचारा पन सरूपेनेव दस्सिता । एवं तव मनोति इमिना आकारेन तव मनो पवत्तोति अत्थो। केन पकारेन पवत्तोति आह "सोमनस्सितो वा"तिआदि । "एवं तव मनो"ति इदं पन सोमनस्सिततादिमत्तदस्सनं, न पन येन येन सोमनस्सितो वा दोमनस्सितो वा, तं तं दस्सनं । दुतियन्ति “इत्थम्पि ते मनो"ति इदं । इतिपीति एत्थ इति-सद्दो निदस्सनत्थो “अस्थीति खो, कच्चान, अयमेको अन्तो"तिआदीसु (सं० नि० १.२.१५, २.३.९०) विय, तेनाह "इमञ्च इमञ्च अत्यं चिन्तयमान"न्ति पि-सद्दो वुत्तत्थसम्पिण्डनत्थो । परस्स चिन्तं मनति जानाति एतेनाति चिन्तामणि। तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसकाले मन्तं परिजप्पित्वा यस्स चित्तं जानितुकामो, तस्स दिट्ठसुतादिविसेससञ्जाननमुखेन चित्ताचारं अनुमिनन्तो कथेतीति केचि । अपरे “वाचं निच्छरापेत्वा तत्थ अक्खरसल्लक्खणवसेना"ति वदन्ति ।
अनुसासनीपाटिहारियवण्णना ४८६. पवत्तेन्ताति पवत्तनका हुत्वा, पवत्तनवसेनाति अत्थो । “एव"न्ति हि पदं
345
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org