________________
११. केवट्टसुत्तवण्णना
केवट्टगहपतिपुत्तवत्थुवण्णना
४८१. पावारिकम्बवनेति पावारिकसेट्ठिनो अम्बबहुले उपवने । तं किर सो सेट्ठी भगवतो अनुच्छविकं गन्धकुटिं भिक्खुसङ्घस्स च रत्तिट्ठानदिवाट्ठानकुटिमण्डपादीनि सम्पादेत्वा पाकारपरिक्खित्तं द्वारकोडकसम्पन्नं कत्वा बुद्धप्पमुखस्स सङ्घस्स निय्यातेसि पुरिमवोहारेन पन “पावारिकम्बवन "न्ति वुच्चति, तस्मिं पावारिकम्बवने । केवट्टोति इदं तस्स नामं केवट्टेहि संरक्खितत्ता, तेसं वा सन्तिके संवड्डितत्ताति केचि । " गहपतिपुत्तस्सा" ति एत्थ कामं तदा सो गहपतिट्ठाने ठितो, पितु पनस्स अचिरकालंकतताय पुरिमसमञ्ञाय " गहपतिपुत्तो" त्वेव वोहरीयति, तेनाह “गहपति महासालो"ति । महाविभवताय महासारी, गहपतीति अत्थो र कारस्स ल-कारं कत्वा “महासालो सुखुमालो अह "न्तिआदीसु (अ० नि० १.३.३९ ) विय। सद्धासम्पन्नोति पोथुज्जनिकाय सद्धाय वसेन सद्धा समन्नागतो ।
समिद्धाति सम्मदेव इद्धा, इद्धिया विभवसम्पत्तिया वेपुल्लप्पत्ताति अत्थो । “ एहि त्वं भिक्खु अन्वद्धमासं, अनुमासं, अनुसंवच्छरं वा मनुस्सानं पसादाय इद्धिपारिहारियं करोही "ति एकस्स भिक्खुनो आणापनं तस्मिं ठाने तस्स ठपनं नाम होतीति आह “ठानन्तरे ठपेतू'ति । उत्तरिमनुस्सानं धम्मतोति उत्तरिमनुस्सानं बुद्धादीनं अधिगमधम्मतो | निद्धारणे चेतं निस्सक्कं । इद्धिपाटिहारियहि ततो निद्धारेति । मनुस्सधम्मतो उत्तरीति पकतिमनुस्सधम्मतो उपरि । पज्जलितपदीपोति पज्जलन्तो पदीपो ।
४८२. न धंसेमीति गुणसम्पत्तितो न चावेमि, तेनाह "सीलभेद "न्तिआदि । विस्सासं वडेत्वा भगवति अत्तनो विस्सत्थभावं ब्रूहेत्वा विभूतं पाकटं कत्वा ।
Jain Education International
344
For Private & Personal Use Only
www.jainelibrary.org