________________
(४.३०३-३०३)
सोणदण्डगुणकथावण्णना
२७९
अधिकरूपोति विसिट्ठरूपो उत्तमसरीरो। दस्सनं अरहतीति दस्सनीयो, तेनाह "दस्सनयोग्गो"ति। पसादं आवहतीति पासादिको, तेनाह "चित्तप्पसादजननतो'ति । वण्णस्साति वण्णधातुया । सरीरन्ति सन्निवेसविसिटुं करचरणगीवासीसादिअवयवसमुदायं, सो च सण्ठानमुखेन गव्हतीति “परमाय वण्णपोक्खरतायाति...पे०... सम्पत्तिया चा"ति वुत्तं । सब्बवण्णेसु सुवण्णवण्णोव उत्तमोति वुत्तं "सेटेन सुवण्णवण्णेन समन्नागतो"ति । तथा हि बुद्धा, चक्कवत्तिनो च सुवण्णवण्णाव होन्ति । ब्रह्मवच्छसीति उत्तमसरीराभो, सुवण्णाभो इच्चेव अत्थो । इममेव हि अत्थं सन्धाय "महाब्रह्मनो सरीरसदिसेनेव सरीरेन समत्रागतो"ति वुत्तं, न ब्रह्मजुगत्ततं । अखुद्दावकासो दस्सनायाति आरोहपरिणाहसम्पत्तिया, अवयवपारिपूरिया च दस्सनाय ओकासो न खुद्दको, तेनाह "सब्बानेवा"तिआदि ।
____ यमनियमलक्खणं सीलमस्स अत्थीति सीलवा। तं पनस्स रत्तञ्जताय वुद्धं वहितं अस्थीति वुद्धसीली। तेन च सब्बदा सम्मायोगतो बुद्धसीलेन समनागतो। सबमेतं पञ्चसीलमत्तमेव सन्धाय वदन्ति ततो परं सीलस्स तत्थ अभावतो, तेसञ्च अजाननतो ।
ठानकरणसम्पत्तिया, सिक्खासम्पत्तिया च कत्थचिपि अनूनताय परिमण्डलपदानि ब्यञ्जनानि अक्खरानि एतिस्साति परिमण्डलपदव्यञ्जना। अथ वा पज्जति अत्थो एतेनाति पदं, नामादि । यथाधिप्पेतमत्थं ब्यञ्जतीति ब्यञ्जनं, वाक्यं । तेसं परिपुण्णताय परिमण्डलपदव्यञ्जना। अत्थञापने साधनताय वाचाव करणन्ति वाक्करणं, उदाहारघोसो । गुणपरिपुण्णभावेन तस्स ब्राह्मणस्स, तेन वा भासितब्बअत्थस्स । पूरे पुण्णभावे । पूरेति च पुरिमस्मिं अत्थे आधारे भुम्म, दुतियस्मिं विसये। "सुखुमालत्तनेना"ति इमिना तस्सा वाचाय मुदुसण्हभावमाह । अपलिबुद्धाय पित्तसेम्हादीहि । सन्दिटुं सब्बं दस्सेत्वा विय एकदेसं कथनं । विलम्बितं सणिकं चिरायित्वा कथनं । “सन्दिद्धविलम्बितादी''ति वा पाठो । तत्थ सन्दिद्धं सन्देहजनकं । आदि-सद्देन दुक्खलितानुकड्डितादिं सङ्गण्हाति । "आदिमज्झपरियोसानं पाकटं कत्वा"ति इमिना तस्सा वाचाय अत्थपारिपूरिं वदन्ति |
__"जिण्णो"तिआदीनि पदानि सुविद्येय्यानि, हेट्ठा वुत्तत्थानि च। दुतियनये पन जिण्णोति नायं जिण्णता वयोमत्तेन, अथ खो कुलपरिवठून पुराणताति आह “जिण्णोति पोराणो"तिआदि, तेन तस्स ब्राह्मणस्स कुलवसेन उदितोदितभावमाह । जातिवुद्धिया "वयोअनुप्पत्तो''ति वक्खमानत्ता, गुणवुद्धिया ततो सातिसयत्ता च "बुद्धोति सीलाचारादिगुणवुद्धिया युत्तो"ति आह । तथा जातिमहल्लकताय वक्खमानत्ता
279
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org