________________
२७८
दीघनिकाये सीलक्खन्धवग्गटीका
(४.३०३-३०३)
उत्तमब्राह्मणोति अभिजनसम्पत्तिया वित्तसम्पत्तिया विज्जासम्पत्तिया उग्गततरो, उळारो वा ब्राह्मणो । असन्निपातोति लाभमच्छरेन निप्पीळितताय असन्निपातो विय भविस्सति ।
“अङ्गेति गमेति आपेतीति अङ्गं, हेतूति आह "इमिनापि कारणेना"ति । “उभतो सुजातो"ति एत्तके वुत्ते येहि केहिचि द्वीहि भागेहि सुजातता विज्ञायेय्य । सुजात-सद्दो च "सुजातो चारुदस्सनो'"तिआदीसु (थेरगा० ८१८) आरोहसम्पत्तिपरियायोति जातिवसेनेव सुजाततं विभावेतुं “मातितो च पितितो चा"ति वुत्तं । अनोरसपुत्तवसेनापि लोके मातुपितुसम दिस्सति, इध पनस्स ओरसपुत्तवसेनेव इच्छिताति दस्सेतुं "संसुद्धगहणिको"ति वुत्तं। गब्भं गण्हाति धारेतीति गहणी, गब्भासयसञ्जितो मातुकुच्छिप्पदेसो। यथाभुत्तस्स आहारस्स विपाचनवसेन गण्हनतो अछड्डनतो गहणी, कम्मजतेजोधातु ।
पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसं युगो द्वन्दो पितामहयुगो, तस्मा, याव सत्तमा पितामहयुगा पितामहद्वन्दाति एवमेत्थ अत्थो दट्ठब्बो। एवञ्हि पितामहग्गहणेनेव मातामहोपि गहितोति । सो अट्ठकथायं विसुं न उद्धटो । युग-सद्दो चेत्थ एकसेसनयेन दट्ठब्बो "युगो च युगो च युगा''ति । एवहि तत्थ तत्थ द्वन्दं गहितमेव होति, तेनाह "ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता"ति । पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसवसेन कतन्ति दट्टब्बं । एवहि “मातितो''ति पाळिवचनं समत्थितं होति । अक्खित्तोति अप्पत्तखेपो। अनवखित्तोति सद्धथालिपाकादीसु न अवक्खित्तो न छड्डितो। जातिवादेनाति हेतुम्हि करणवचनन्ति दस्सेतुं "केन कारणेना"तिआदि वुत्तं । एत्थ च “उभतो...पे०... पितामहयुगा"ति एतेन ब्राह्मणस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकभावकित्तनतो, “अक्खित्तो"ति इमिना किरियापराधाभावो । किरियापराधेन हि सत्ता खेपं पापुणन्ति । “अनुपक्कुट्ठो"ति इमिना अयुत्तसंसग्गाभावो । अयुत्तसंसग्गम्पि हि पटिच्च सत्ता अक्कोसं लभन्ति ।
इस्सरोति आधिपतेय्यसंवत्तनियकम्मबलेन ईसनसीलो, सा पनस्स इस्सरता विभवसम्पत्तिपच्चया पाकटा जाताति अड्डतापरियायभावेनेव वदन्तो "अड्डोति इस्सरो"ति आह । महन्तं धनं अस्स भूमिगतञ्चेव वेहास?ञ्चाति महद्धनो। तस्साति तस्स तस्स । वदन्ति “अन्वयतो, ब्यतिरेकतो च अनुपसङ्कमनकारणं कित्तेमा''ति ।
278
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org